SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ तदवहारो गवसणा य] पेढिया। पुत्तलभेण अभिणंदिया। पुणरवि य उजाणं गतो सउरोहो माहवो । वियरमाणीए य रुप्पिणीए दिह्रो णहचारी समणो झाणनिच्चलणयणो, पुच्छिओ य णाए वंदिऊण-भयवं! उदरे मे साहह किं होहिइ ? त्ति। सच्चभामाए वि तयणंतरे पुच्छिओ तहेव । सो झाणवाघायभीरू 'कुमारो होहिति' त्ति भणंतो अदरिसणं गतो । ततो तासिं विवाओ समुप्पण्णो-अहं पुत्तलंभेण मुणिणा आदिवा, अहं आदिट्ट त्ति । रुप्पिणी भणइ-मया पढमं 5 पुच्छिओ । इयरी भणइ-सच्चं, तुमे पढमं पुच्छिओ, न पुण तेण किंचि भणियं. मया पुढेण वागरियं ति, तेण ममं पढमं पुत्तो होहिति, ण तुहं ति। एवं तासिं विवदंतीणं सच्चभामा भणति-जीसे पढमो पुत्तो जायइ तीसे वरकोउए इयरीए केसेहिं दुब्मकजं कायवयं ति। रुप्पिणी य पच्छण्णगब्भा, ततो णं सच्चभामा बाहइ। निबंधे य कए पडिवन्नं-एवं नाम भविस्सइ त्ति । ततो दो वि जणीओ गयाओ वासुदेवसमीवं । कहिओ अणाहिं चार-10 णादेसो पणयं च । वासुदेवेण भणियाओ-तुझं दुण्ह वि जणीणं कुमारा होहिंति, अलं विवाएणं ति । ताओ निग्गयाओ । तासुं च निग्गयासुं दुजोहणो उत्तरावहराया सेविउमइगतो दामोयरं । कहियं च अत्थाणीगयाण राईणं कण्हेण देविविवायवत्थु । दुजोहणेण भणियं-देव ! जीसे पढमं पुत्तो जायइ तस्स मया धूया दिण्णा । एवं परिहासे कए अइगओ बारवतिं सपरिवारो जउणाहो। रुप्पिणी य पुण्णे पसवणसमए पसूया पुत्तं । कयजायकम्मस्स य से बद्धा मुद्दा वासुदेवनामंकिया, निवेदितं च परिचारियाहिं कुमारजम्मं कण्हस्स । सो रयणदीविकादेसियमग्गो अइगतो रुप्पिणिभवणं । चक्खुविसयपडिओ य से कुमारो देवेण अक्खित्तो । कओ य अकंदो चेडीहिं-कुमारो केण वि हिओ त्ति । रुप्पिणीय कण्हं दट्टण मुच्छिया, सत्था पुत्तसोगदुहिया विलविउमाढत्ता-देव ! निही मे दिट्ठ-नहो जातो. मे मंदभागाए अन 20 नवुग्गतो बालचंदो राहुणा घत्थो. निरालोयासु दिसासु कत्थ णं मग्गामि ?. परित्तायसु में सामि !. देवताण मे को कओ अवराहो जेण मे पुत्तको अवहिओ ?, न याणं, मरिसिंतु। तो एवं च रोवमाणी देवी आसासिया जउपइणा-'देवी मा विसायं वच्च, गवेसामि ते पुत्तगं. जेण ममं परिभविऊण हिओ तस्स दिट्टमेत्तस्स अणप्पिणंतस्स मारं विणयं करिस्सं' ति बोत्तूण सभवणमुवगतो। 25 __ तत्थ सकुलगरो चिंतापरो अच्छइ । नारओ य पत्तो तं पएसं । वक्खित्तचित्तेण ये चिरस्स दिट्ठो, भणिओ य णेण-सागयं रिसिणो ?, चिंतापरेण ण मए त्थ दिट्ठा। सो भणइ हसमाणो-कण्ह ! महती ते चिंता-कस्स मण्णे राइणो कण्णा रूवस्सिणी होजा ? रयणं वा ? को वा न सेवइ ? को वा जरासंधपक्खिओ ति ? । सो भणइ-न एयं, सुणह कारणं-रुप्पिणीए जायमेत्तओ केणावि हिओ कुमारो, तस्स परिमग्गणनिमित्तं मे महती 30 १ विहर क ३॥ २ °णो निचलज्माणणय शां० विना ॥ ३ होतगा, अलं शां०॥ ४ वि हरिओ के ३n ५ को हिओ उ २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001888
Book TitleVasudevhindi Part 1
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1930
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy