________________
१०४
वसुदेव हिंडीए
[ उवसंहारो
कुमारेणं, गंतवं सामिणीए । तातो भांति — को तुझं पत्तियइ ? त्ति । तेण से जयसेणो सिओ । तेण वि कहिओ कुमारसंदेसो । विदितं च कयं कालिंदसेणाए । तीए भणियं -- वीसमह मुहुत्तं जा पसाहिज्जति दारिया । सा गया जंबवइसमीवं, निवेदितं च तीए । देवी परिचिंतेऊण गया कण्हसमीवं, कहिओ संबाहिपाओ । तेण भणिया- पच्छा रायदार5 गाहिं सह सक्कारो कीरहि त्ति, सेवतु णं सुहिरण्णा । विसज्जिया कालिंदसेणा जंबवतीय । कयविसग्गाय पेसिया दारिया पवहणेण । बुद्धिसेणेण कुमारस्स निवेदितं, भणिओ य णेण - अज्जउत्त ! निउणा होज्जह । तेण भणिओ-कहमणुवत्तीलक्खणा पीई ? | सा अगा वासगिहं, उवविट्ठा सयणीए । निग्गतो बुद्धिसेणो संवरियदुवारं काऊण गभहिं । सा य केस-वसण-भूसणं संबस्स जं जं पउंजइ तं तं संबो वि अणुकरेइ । ततो तीए सुय 10 इव सारियाए सेहविओ । गया से रयणी परमपीइमुहंताणं । उवगतो बुद्धिसेणो, भगिओ संबे-निज्जउ एसा मे गिहं अविण्णाया गुरुजणेणं ति । पत्ता यं पइकम्मयारीओ देवीए पवियाओ पाहण - सुवण्णवत्थाणि गहेऊणं दोन्ह वि जणाणं । ततो 'विदियमागमणं तीसे अम्मा' त्ति वीसत्थो संबो । तीए य सह मणाणुकुलवत्तिणीए पंचलक्खणविसयसुहमोहियस्स वच्चइ कालो ॥
॥ एसा पेढिगा ॥
15
पेढिगाप्रन्थानम् - श्लो० ८१० अ० १२.
Jain Education International
For Private & Personal Use Only
सर्वग्रन्थाग्रम्
श्लो० २८४४ अ० १७.
www.jainelibrary.org