SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ पभवसामिसंबंधो य] कहुप्पत्ती। संलावो जातो विसण्णमाणसाणं किं कायव्वं ति । सा य पवित्ती सुया दारियाहिं । ताओ एक्केक्क(एक)निच्छयाउ अम्मापियरं भणंति-अम्हे तुम्हेहिं तस्स दिनाउ, धम्मओ सो ने य भवति, जं सो ववसिहीति सो अम्ह वि मग्गो त्ति । तं च तारिसं वयणं सोऊपं सत्यवाहेहिं विदिशं कयं उसभदत्तस्स । पसत्थे य दिणे पमक्खिओ जंबुनामो विहिणा, दारियाउ वि सगिहेसु । तओ महतीए 5 रिद्धीए चंदो विव तारगासमीवं गओ वधूगिहाति। ताहिं सहिओ सिरि-धिति-कित्ति-लच्छीहि व निअगभवणमागतो । तओ कोउगसएहिं एहविओ सवालंकारविभूसिओ य अभिणंदिओ परजणेणं । पूजिया समणमाहणा, नागरया सयणो य पओसे वीसत्थो भुंजइ । जंबुनामो य मणि-रयणपईवुजोयं वासघरमुवगतो सह अम्मापिकहि, ताहि य नववहूहि । पभवसामिसंबंधो 10 ___ एयम्मि देसयाले जयपुरवासिणो विझरायस्स पुत्तो पभवो नाम कलासु गहियसारो, तस्स भाया कणीयसो पहू नामं । तस्स पिउणा 'रजं दिन्नं ति पभवो माणेण निग्गओ, विंझगिरिपायमूले विसमपएसे सन्निवसं काऊणं चोरियाए जीवइ । सो जंबुनामविभवमागमेऊण विवाहूसवमिलिअं च जणं, तालुग्घाडणिविहाडियकवाडो चोरभडपरिवुडो अइगतो भवणं । ओसोवितस्स य जणस्स पवत्ता चोरा वत्थाऽऽभरणाणि 15 गहेउं । भणियां जंबुनामेण असंभंतेण-भो ! भो! मा छिव निमंतियागयं जणं । तस्स वयणसमं भिया ठिया पोत्थकम्मजक्खा लिव ते निचिट्ठा । पभवेण य वहुसहिओ दिट्ठो जंबुनामो सुहासणगतो तारापरिविओ विष सरयपुण्णिमायंदो। जंबु-पभवसंवादो ते य चोरे थंभिए दटूण भणिओ पभवेणं-भद्दमुह ! अहं विंझरायसुतो पभवो जइ20 सुतो ते । मित्तभावमुवगयस्स मे तुमं देहि विजं थंभिणि मोयणिं च, अहं तव दो विजाओ देमि-तालुग्घाडणि ओसोवणि च। भणिओ जंबुनामेण-पभव ! सुणाहि जो एत्थ सम्भावो-अहं सयणं विभवं च इमं विािन्नं चइऊण पभायसमए पवइउकामो, भावओ मया सवारंभा परिचत्ता, एवं च मे अप्पमत्तस्स न पभवति विजा देवता वा । न य मे सावजाहिँ विजाहिँ पओयणं दुग्गइगमणणाइगाहिं । मया सुधम्मस्स गणहरस्स समीवे 25 संसारविमोयेणविजा गहिया।तं च सोऊण पभवो परमविम्हिओ उवविठ्ठो अहो! अच्छरियं!!! जं इमेणं एरिसी विभूई तणपूलिआ इव सबहा परिचत्ता, एरिसो महप्पा वंदणीउत्ति विणयपणओ भणइ-जंबुनाम! विसया मणुयलोयसारा, ते इत्थिसहिओ परिभुंजाहि । साहीणसुहपरिचायं न पंडिया पसंसति । अकाले पपइउं कीस ते कया बुद्धी । १°या य ज ० ॥ २ स्थं उ० विना ॥ ३ क ३ विनाऽन्यत्र-व चि ते नि ली ३ । व ति नि° गो ३ । व नि° उ० ॥ ४ °च्छि गो० मो० सं० उ० ॥ ५ यणीवि० उ०॥ ६ अहो इति डे० ३० विना न ॥ ७ जइ इ ली ३ ॥ ८ एरिसा उ० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001888
Book TitleVasudevhindi Part 1
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1930
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy