SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ४ वसुदेवहिंडीए जंबुस्स अम्मा- पिअरेहिं संवादो उन्नो, पसन्नमुहवण्णो अम्मापियरं कयप्पणामो भणइ - अम्मयाओ ! मया अज्ज सुम्मसामिणो समीवे जिणोवएसो सुओ । तं इच्छं, जत्थ जरा-मरण-रोग-सोगा नत्थितं पदं गंतुमणो पवइस्सं । विसज्जेह मं । 5 तं च तस्स निच्छयवयणं सोऊण बाहसलिलपच्छाईजवयणाणि भांति — सुट्टु ते सुअ धम्मो, अम्ह पुण पुवपुरिसा अणेगे अरहंतसासणरया आसी, न य 'पवइय'त्ति सुणामो । अम्हे व बहुं कालं धम्मं सुणामो, न उण एसो निच्छओ समुत्पन्नपुवो। तुमे पुण को विसेसो अज्जेव उवलद्धो जओ भणसि 'पवयामि' त्ति ? । तओ भणइ जंबुनामो — अम्मताओ ! को वि बहुणा वि कालेण कज्जविणिच्छ्यं वच्चइ, अवरस्स थेवेणावि कालेणं 10 विसेसपरिण्णा भवति । पेच्छ, सुणह, साहुसमीवे जहा मया अज्ज अपुत्रमवधारियंविसेसपरिण्णाए इन्भपुत्तकहाणयं 30 [ जंबुचरिए इ एगम्मि किर नयरे का वि गणिया रूववती गुणवती परिवसइ । तीसे य समीवे महाधणा राया - Sमच - इब्भपुत्ता उवगया परिभुत्तविभवा वच्चति । सा य ते गमणनिच्छए पभणइ - जइ अहं परिचत्ता, निग्गुणओ ता किंचि सुमरणहेडं घेप्पर । एवं भणिआ य ते 15 हार-ऽद्धहार-कडग - केऊराणि तीय परिभुत्ताणि गहाय वञ्चति । कयाई च एगो इब्भपुत्तो गमणकाले तहेव भणितो । सो य पुण रयणपरिक्खाकुसलो । तेण य तीसे कणयमयं पायपीढं पंचरयणमंडियं महामोल्लं दिट्ठ । तेण भणिया-सुंदरि ! जइ मया अवस्स घेत्तवं तो इमं पायपीढं तव पादसंसग्गिसुभगं एएण मे कुणह पसायं । सा भणति - किं एएणं ते अप्पमोल्लेणं ?, अन्नं किंचि गिहसु त्ति | सो विदियसारो, तीए वि दिन्नं, तं गहेऊणं 20 तओ सविसए रयणविणिओगं काऊण दीहकालं सुहभागी जाओ । एस दितो । अयमुपसंहारो - जहा सा गणिया, तहा धम्मसुई । जहा ते रायसुयाई, तहा सुर- मणुयसुहभोगिणो पाणिणो । जहा आभरणाणि, तहा देसविरतिसहियाणि तवोवहाणाणि । जहा सो इब्भपुत्तो, तहा मोक्खकंखी पुरिसो । जहा परिच्छाकोसलं, तहा सम्मन्नाणं । जैहा रयणपायपीढं, तहा सम्मदंसणं । जहा रयणाणि, तहा महवयाणि । जहा रयणविणिओगो, 25 तहा निवाणसुहलाभो ति ॥ एवं अवधारेऊणं कुह मे विसग्गं ति ॥ तओ भणंति--जाय! जया पुणो एहिति सुधम्मसामी विहरतो तथा पवइस्ससि । तओ भाइ, सुणह दुलहा धम्मपत्तीए मित्ताणं कहा इओ अईए काले किर केइ वयंसया उज्जाणं निग्गया । तेहि य णाइदूरे तित्थयरो Jain Education International १ भणतो की ३ ॥ २ इयत्र कसं० मोसं० ॥ ३ यं न व उ० ॥ ४ डे० विनाऽन्यत्र - जहा पायपीढ़ उ० । अड्डा - रयणपीढं ली० य० क ३.गो ३ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001888
Book TitleVasudevhindi Part 1
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1930
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy