SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ संबद्धं पुवभवचरियं ] चउत्थो नीलजसालंभो। १७७ ति जाणेह. जो महब्बलो राया, जो य ललियंगओ, जो य वइरजंघो राया ते तुम्भे । एवं जीसे नामं गहियं भे सा अहं सयंपभा ॥ ___ ततो सामिणा भणियं-अज्जे ! जाई सुमरिऊण देवुज्जोयदसणेण चिंतेमि देवभवे वट्टाहि' त्ति, ततो य से सयंपभा आभट्ठा. तं सच्चं एयं जं तुमे कहियं । परितोसमाणसाणि पुवभवसुमरणसंधुक्कियसिणेहाणि त्ति सुहागयविसयसुहाणि तिण्णि पलिओवमाणि 5 जीविऊण कालगयाइं सोहम्मे कप्पे देवा जाया । तत्थ वि णे परा पीई आसि । तिपलिओवममियं ठितिं अणुपालेऊण चुया वच्छावइविजए पहंकराए नयरीए तत्थ सामी पियामहो सुविहिविजपुत्तो केसवो नामं जातो, अहं पुण सेट्टिपुत्तो अभयघोसो, तत्थ विणे सिणेहाधिकया। तत्थेव नयरे रायसुओ पुरोहितसुओ मंतिसुओ सत्थवाहसुओ य, तेहिं वि सह मित्ती जाया । कयाइं च साहू पडिमापडिवण्णो किमिकुट्ठी दिह्रो समाग-10 एहिं, भणिओ य पंचहिं वि जणेहिं केसवो परिहासपुवं--तुन्भेहिं नाम एरिसाणं तवस्सीणं तिगिच्छं न कायवं, जे अत्थवंता जणा ते तिगिच्छियत्व त्ति । सो भणति-वयंस ! अम्हं धम्मियजणो निरुजो कायवो, विसेसेण पुण साहवो पडिचरियवा. एस पुण साहू ओसहं पाउं नेच्छइ छड्डियदेहममत्तो, सो अभंग-मक्खणेहिं पडिचरियबो त्ति, तत्थ मम तिल्लं अस्थि सयसहस्सनिष्फण्णं, गोसीसेणे चंदणेण कजं कंबलरयणेणं च त्ति । अम्हेहिं 15 पडिवन्नं-कीरउ, सत्वं पि संपाडेमो । रायपुत्तेण कंबलरयणं दिण्णं, चंदणं च गहियं । पडिमाए ठिओ साहू विण्णविओ-भयवं ! अम्हे ते हितबुद्धीए जं पीडं करेमु तं खमसु त्ति । अब्भंगिओ तेल्लेण, तेणाऽहिगतरं किमी संचालिया, ते परमवेदणं उदीरेंता निग्गया, मुच्छिओ तबस्सी कंबलेण संवरिओ, तं सीयलं ति तत्थ लग्गा किमी, पप्फोडिया सीयले पदेसे, चंदणेण लित्तो, पञ्चागओ पुणो वि मक्खिओ, तेणेव कमेण किमी निग्गया, 20 चंदणेण सत्थो कओ, जाहे खीणा किमी ताहे चंदणेण लिंपिऊण गया मो सगिहाणि । सुयधम्मा य सबै पडिवण्णा सावयधम्म, केसवो साहुवेयावच्चपरो विसेसेण ताव उग्गेहिं सीलवय-तवोवहाणेहिं अप्पाणं भावेऊणं समाहीए कालगया अच्चुए कप्पे इंदसमाणा देवा जाया। दिवं च सुहमणुभविऊणं ठितिखएण चुया कमेण केसवो वइरसेणस्स रण्णो पुक्खलावईविजए पुंडरिगिणीए नयरीए मंगलावतीए देवीए पुत्तो वइरनाभो 25 नाम । रायसुयाई कणगनाभ-रुप्पनाभ-पीढ-महापीढा कमेण जाया कुमारा । अहं च तत्थेव नयरे रायसुओ जातो, बालो चेव वइरनाभं समल्लीणो सारही जातो सुजसो नाम । वइरसेणो वइरनाभाईणं रजं दाऊण लोगंतियदेवपडिबोहिओ संवच्छरं कयवित्तविसग्गो पवइओ, समुप्पण्णकेवलनाणो धम्म देसेइ सयंबुद्धो । वइरनाभो समत्तविजयाहिवो चक्कवट्टिभोए भुंजति । भयवं तित्थयरो पुंडरिगिणीए अग्गुजाणे समोस-30 रिओ । वइरनाभो वंदिउं निजाओ सपरिवारो, जिणभासियामयपरिसित्तहियओ समु१ काउं शां० विना ॥२ °सीसचं ली ३॥ व.हिं० २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001888
Book TitleVasudevhindi Part 1
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1930
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy