________________
सुनंदभवो सरहभवो य] धम्मिल्लचरियं । आमिसं न जायं । ततो सो पाहुणयमणुस्सो तं दारगं भणइ-सामि! केवट्टवाडयं वच्चामो त्ति । तेण य पडिस्सुयं । तत्थ पंच मच्छया जीवंता चेव लद्धा। ततो तेण पाहुणगमणुस्सेणं वारिज्जंतेण वि गहिया। घेत्तण य मच्छए पडिनियत्ता जहागयमग्गेणं । ततो सो जलभासे तं दारगं भणइ-एए मच्छए घेत्तूण वच्च, ममं अग्गओ पडिवालेज्जासि, जाव अहं सरीरोवरोहे वञ्चामि । ततो सो दारओ ते मच्छए जलब्भासे फडफडायंते दट्टणं जायाणु-5 कंपो भवियद्ययाए कम्मोवसमस्स पाणिए विसजेति । ते वि य मच्छए निवाणं पिव खीणकम्मंसा लहुयाए गया । सो य पुरिसो आगतो तं दारगं पुच्छइ-कहिं ते मच्छय ? त्ति । ततो तेण पडिभणिओ-पाणिए छूढ त्ति । तओ तेण भणियं-सामि ! 'अकजं कयं ति पिया ते रूसिहि त्ति । ततो ते दो वि जणा घरं गया । ततो सो पिउणा पुच्छिओ-आणीयं आमिसं ? ति । ततो तेण कम्मगरपुरिसेण भणिओ-आमिसस्स अभावे जीवंतया मच्छा 10 आणीया, ते य एएणं आणतेणं पाणिए छूढ त्ति । ततो सो दारगो भणिओ-किं तुमे मच्छया मुक्क ? त्ति । ततो तेण भणियं-अणुकंपा मे जाया मच्छएसु फडफडायंतेसु, तो पाणियम्मि मुक्का. करेह जं इदाणिं कायवं ति । ततो सो एवं भणिओ मिच्छत्तोवहयबुद्धी आसुरुत्त-कुविय-चंडिकिओ तिवलितं भिउडिं निडाले काऊण निराणुकंपो तं दारगं लयाए. हंतुं पयत्तो, वारिजंतो वि मित्त-बंधव-परियणवग्गेणं नेव विरओ, नवरि अप्पओ कम्मेणं 15. विरओ हंतवाओ। ततो सो दारगो सारीर-माणसदुक्खसंतत्तो, तेण बहूहिं तजण-निब्भच्छणा-ऽवमाणणाहिं निब्भच्छिज्जतो, परिहायमाणसरीरो कालगओ। धम्मिल्लपुव्वजम्मकहाए सरहभवो ___ ततो सकम्मनिवत्तियाउओ विसमगिरिकडयनिविट्ठा[इ]महल्लदुग्गकंदरापरिखित्ते, रुक्खलया-वंसगुम्मगहणे, पावजणावासकम्मनिलए, एगस्स वि य दुग्गमो होइ संपवेसो, तत्थ 20. संनिविट्ठा अस्थि विसमकंदरा नाम चोरपल्ली । तत्थ य पल्लिगणगामकूडो चोरसेणावती सकम्मवित्थारियपयावो मंदरो नाम नामेणं, तस्स य भज्जा वणमाला नाम, तीसे उदरे आयाओ । कालेण य पुण्णेण जातो, णामं च से कयं पिउणा 'सरहो' त्ति । ततो सो सुहंसुहेण परिवड्डिओ वाहपुत्त(ग्रंथानम्-२०००)परिवारिओ य सकम्मनिरओ अच्छइ । ततो सो अण्णया कयाइ तस्स पिया आसुकारमरणरोगेणं कालधम्मुणा संजुत्तो। पुत्तेण य मित्त-25 बंधवसहिएणं सक्कारिओ, लोइयाणि य किच्च-करणिज्जाणि कयाणि । ततो सो दारओ पल्लिमहत्तरएहिं पल्लिसेणावई अहिसित्तो, परिवारिओ य सयण-परियणेणं पल्लिजणमणुपालयंतो सुहंसुहेण कालं गमेइ । ___ अह अण्णया कयाई तस्स सुहोवविट्ठस्स चिंता समुप्पन्ना-बाहिं ता निग्गच्छामि । ततो सो एगवत्थो धणुं गहाय पल्लीए नाइदूरं गतो, पेच्छइ य परिदुब्बलसरीरे केणावि 30 वावडग्गहत्थे मग्गपरिभढे पुरिसे परिभमंते । चिंतियं च णेणं-के एते भविस्संति ? १°तयाओ उ २ विना ॥ २ कारमणारोगेणं उ २ विना ॥
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org