SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १८६: वसुदेवहिंडीए [ अणारिय राया । तस्स पडिहारी बहुमया मंदोदरी नाम । पुरोहिओ पुण बहुस्सुओ विस्सभूती । ततो सगरेण पडिहारी अयोधणगि पेसिया (ग्रन्थाग्रम् - ५२०० ) ' उवलभसु सयंवर दिवस' ति । अतिगया सा दितिदेवीहिं । साय पमयवणे सह सुलसाए आलाव करेंती अच्छति लयाहरे । मंदोदरी य देवीए परिजणेण न निवारिया पमयवणमतीति । सा 5 आसण्णा ठिया तासिं पच्छण्णा 'सुणामि ताव सिं माया - दुहियाणं रहस्सं' ति । एयमि वेलाएदिती परुदंती सुलसाए भणिया - अम्मो ! मा रोवह, कण्णा पिइ-मायाहिं दिण्णाओ अवस्स अम्मा-पिऊहिं विजुज्र्ज्जति त्ति । सा भणति – नाऽहं पुत्त ! 'तुमे विजुजेहामि' त्ति रोवेमि. 'तुहं विदिण्णो सयंवरो पिउणा, अम्हं कुलधम्मं वइक्कमेज्जासि' त्ति मे माणसं दुक्खं उप्पण्णं । कण्णाए भणिया - कीस एवं संलवसि ? अमंगलं करेहि वा ? कह10 मिहं कुलधम्मं वइक्कमंते संका ? । दिति भणति - सुण पुत्त ! - इहं सुरासुंरेदविंदवं दियचलणारविंदो उसभो नाम पढमो राया जगप्पियामहो आसी । तस्स पुत्तसयं । दुवे पहाणा- भरहो बाहुबली य । उसभसिरी पुत्तसयस्स पुरसयं जणवयसयं च दाऊण पवइओ । तत्थ भरहो भरहवासचूडामणी, तस्सेव नामेणं इहं 'भरहवासं' ति पवुञ्च्चति, सो विणीयाहिवती । बाहुबली हत्थिणाउर तक्खसिलासामी । 15 भरहस् य रण्णो आउहघरे चक्करयणं समुप्पण्णं । ततो चक्करयणदेसियमग्गो गंगाए महानेती दाहिणेण कुलेण भरहमभिजिणमाणो, पुरत्थिमेण मागहतित्थकुमारेण पूइओ ‘अहं देवस्स अंतवालो आणाकरो' त्ति, दक्खिणेण वरदामतित्थकुमारेण पणएण पूइओ, पञ्चत्थिमेण पभासेण सम्माणिओ, ततो सिंधुदेवीए कर्यपणामो, वेयड्डुकुमारपणमिओ, तिमिसगुहाहिवकयमालदेवदत्त विचारो, उत्तरडभरहनिवासीचिलाय पक्खियमेहमुहा 20 देवा मेहवरिसोवसग्गनिवारणं छत्तं चम्मरयणं संपुडकयं व खंधावारकयपरित्ताणो, हिमवंतकुमार विणयसम्माणिय- पणमिओ, उसभकूडे नियनामंकिथं सिंधु - हिमवंतंतरे सेणावति कयविजओ, नमि-विनमिविज्जाहराहिवोवणीयजुवईरयणो, गंगादेवीकयपणामो, हिमवंत वेयड्डू विवरगंगानदीविजितपुत्रभागो, खंडप्पवायगुहा विणिग्गओ, नवनिहिकपूओ, गंगा - वेडुंतरनराहिव संपेसियरयणभरियकोसो विणीयणयरिमणुपत्तो । 25 एत्तो महत्तर महारायाहिसेओ अद्वाणउतिं भायरो भणति - सट्टीए वाससहस्सेहिं निजियं मया भरहं सविज्जाहरं. तुम्हे मम विसयवासी सेवह मं, अहवा निबिसया होह त्ति । ते भणति - तातेण विदिण्णविसर्याणं अम्हं आणं दारं नाऽरिहह त्ति । जोहे सेवानिमित्तं पुणो पुणो चोएइ ताहे ते उसभसामिणो गया समीवं, पणया विष्णवेंति - ताया ! तुम्हे हिं कयपसाया, बाहति णे भरहो, संदिसह जमम्हेहिं कयवं ति । भयवया य वेरग्गजण १ रुदिता सु० शां० ॥ २ 'जहित्ति ली ३ क ३ गो ३ । जिहित्ति उ० मे० ॥ ३ जुजाहिमि शां० ॥ ४ सुरवंद्रवंदि शां० ॥ ५ 'नदीए दा० शां० विना ॥ ६ °यपंथाणो वेय' कसं० संसं० उ० मे० ॥ ७ तुत्तरे शां० ॥ ८णं तुम्हे आ° शां० ॥ ९ जाधे शां० ॥ १० करणिजं ति शां० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001888
Book TitleVasudevhindi Part 1
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1930
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy