SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ परिचओ, पउमावइपाणिग्गहणं च ] धम्मिल्लचरियं । ६९ रोमईओ, समुण्णमंतथणजुयलाओ, कामरइरसायणकंखियाओ तस्स विज्जाहरस्स सिद्धिं कंखमाणीओ अच्छामो । सो य एत्थ वंसीकुडंगे अच्छइ । तओ धम्मिल्लेण चिंतियं - सो चेव विज्जाहरो जो मए मारिओ त्ति । ततो (ग्रन्थायम् - १८००) तेणं सा लविया - सुयणु ! मए सो छिज्जकोऊहल्लेण छिण्णो मारिओ य । ततो सा तं सोऊण विसण्ण- दीणमणसा मुहुत्तागं विसायमुवगया । लेवियं च णाए - नत्थि पुत्रविहियाणं 5 कम्माणमइक्कमो त्ति । ततो तेण लवियं -सुंदरि ! मा विसायं गच्छोहि । तीए लवियं'अहो !!! अपडिक्कमणिज्जं साहुवयणं, न अण्णहा होहिति त्ति; तं अज्जउत्त ! अहं वच्चामि, इमं वृत्तंतं तस्स भगिणीणं निवेदेमि. तओ जइ तुज्झ अणुरत्ताओ होहिंति ततो अहं भवणस्स उवरिं रत्तं पडागं उस्सवेहामि, अह किंचि विरागं वचिहिंति ततो सेयं पडागं उस्सवेहामि, ततो तुमं अवक्कमिज्जासि' त्ति भाणिऊणं गया । ततो सो तीइ पडागपरियत्तिपरायणो भव - 10 णाभिमुो अच्छति । मुहुत्तंतरस्स य दिट्ठा 'सेता पडागा । ततो सो 'तातो ममोवरिं विरत्तभावाउ' त्ति जाणिऊणमवक्कंतो कणगवालुयनदिमणुसैरंतो संपत्तो संवहणाम अडविकब्बडं । तत्थ य सुदत्तो नाम राया चंपेज्जयस्स रन्नो भाया कविलाए अत्तओ परिवसति, भज्जा य से वसुमती, धूया य से पउमावई नाम । तं च सो कब्बडं पविसइ, पेच्छइ य-एगा इत्थिया सूलरोगेण परिवेवंती अच्छति । तं च 15 दहूणं जायाणुकंपेणं वायै- पित्ताणुलोमियं जाणिऊणमणुकुलमोसहं दिष्णं । तेण य सा परिनिबुया जाया । ततो विट्ठो तं नयरिं । सुयं च रण्णा पुत्रतरागं तस्स कम्मादायं । ततो राणा भवणं नीओ, नेऊण य अप्पणो धूया परमावती तज्जायरोगेण विरुवियसरीरा तस्स समप्पिया, लविओ य-अज्जउत्त ! एयं तुमे चोक्खीकरेहें त्ति । ततो तेण सुंदरतिहिकरण-मुहुत्ते समाढत्ता किरिया । अप्पणो कम्माणमुवसमेणं दवजणिएणं च पोराणयसरीरा 20 सिरी विव रूवस्सिणी जाया । ततो तेण राइणा तुट्ठेणं तस्स चेव दिण्णा । सोणे दिवसे पाणिग्गणं कयं । ततो तीए समं इट्ठे सह-फरिस - रस-रूव-गंधे पंचविहे माणुस्सर कामभोगे पञ्चणुभवमाणो अच्छइ । तओ अन्नया कयाइ सो राया भणइ - को मे भाउणा सद्धिं संधिं करेज ? त्ति । ततो तेण विष्णविओ - सामि ! अहं करेमि साम-भेदोवप्पयाणेहिं उवाएहिं. वीसत्थो होहि त्ति 125 ततो राइणा परितुट्टेण मत्थए अग्घाइऊण विसज्जिओ, पियजणदणूसुओ पत्थिओ । तओ गामंतरबसहीहिं वसंतो संपत्तो चपं नयरिं । ततो सुसउणपूइजमाणहियओ अइगतो नगरिं, रायमग्गमोगाढो वच्च । I १ भणियं की ३ ॥ २°च्छत्ति ली ३ ॥ ३°जा साहुवयणा ण अण्णहा होंति त्ति उ २ ॥ ४ सेयपडा° शां० विना ॥ ५° सरितोक ३ गो ३ ॥ ६ वासं नाम शां० विना ॥ ७ वायुपि उ २ विना ॥ ८ बिउरू उ २ विना ॥ ९ °हित्ति शां० ॥ १० हणदि उ २ विना ॥ ११ जंति उ २ विना ॥ १२ सणसमुस्सुओ क ३ गो ३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001888
Book TitleVasudevhindi Part 1
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1930
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy