SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ५६ धम्मिल्लहिंडीए [धम्मिल्लस्स चंपापुरिगमणं, गंतूणं पहया दिसोदिसिं विकिण्णा, फलह-सत्ति-तोमर-आउहाइं छड्डेऊण पलाया तकरा । तेसु य पलायंतेसु चोरसेणावती गजंतो आगओ 'पहर पहर' त्ति नाम सांधेतो । सो वि तेण जियकरणेणं मायाए जंतमिव भमिऊण, छिदं च लहिऊण, एकाए चेव सत्तिपहाराए घाइओ। तं च दट्टण पडियं पलाया हयसेणावइया चोरा । 5 ततो सो पडिनियत्तो रहन्भासमागतो, आरूढो य रहवरं । सुणइ य पुलयायमाणसरीरं कमलसेणा(णं) गुणपरिकित्तणं करेमाणी । ततो विमलसेणाए लवियं __ मा मे दमगस्स कहं, कहेसि मा गेण्ह नाममेयस्स । जाणामि अहं अम्मो !, तुम पि अच्छीहिं मा पेच्छ ।। एवं वोत्तूण तुण्हिक्का ठिया। तेण वि य पर्यंट्टिओ रहवरो। पुरओ य पडह-भंभारव-संख10 सद्दवोमीसं, विजयवेजयंतीय सोहियं, भडकिलिकिलरवोमीसं उक्कट्ठिसहं सुणेइ । चिंतियं च णेणं-नणु हएल्लियाणं चोराणं अणुबलं आगयं ति । ततो तं च दह्ण दुगुणतरागं भीया रायधूया विमलसेणा कमलसेणा य । तेण य समासासियाओं-न मए जीवंतेणं परस्स परभवणिया होहि त्ति जाव ताउ परिसंठवेति ताव ताउ परबलाउ बद्धपरिकरो, एक्को पडिमल्लो, पडिभणियवयणउत्तरकुसलो, विणीयवेसगहणो, विक्खित्तपहरणो पुरिसो 15 तस्स सयासमागओ । तओ तेण चिंतियं-नूण एस दूओ होहिइ त्ति । तेण य दूरट्ठिएण विणयरइयंजलिणा विण्णविओ-अजउत्त ! अम्ह सेणावती अजियसेणो णाम अंजणगिरिदरिसन्निविट्ठाए असणिपल्लीए अहिवई विण्णवेति. जहा, सुयं मए-तुमए किर अजुणओ नाम चोरसेणावती मारिओ, बहुभयजणणो य इमो मग्गो खेमीकओ. अहो ! परितुट्ठो मि. सो य अज्जुणओ मम वेरिओ होइ. तओ अहं अच्छेरयं मन्नंतो तुज्झ 20 दंससद्धाकंखिरो इहमागतो. कोऊहल्लेण मे जाओ, तं अभयं ते, मा बीहेहि, वीसत्थो होहि इत्ति । ततो सो तं वयणं सोऊणं हद्वतुट्ठमाणसो गतो ततोहुत्तो । तेण वि य पच्चोइओ तुरओ, उइण्णो आसाओ । ततो सो वि रहवराओ उयरंतो चेव अवयासिओ । मत्थए अग्घाइऊण भणिओ-वच्छ ! अहो ! ते साहसं कयं, जं एस अम्हेहिं अवाहियपुत्रो, अण्णेहि य बहूहिं, मग्गो ते वाहिओ. खेमो य कओ अजुणयमारणेणं ति । ततो 25 तेण भणियं-तुम्भं पापभावेणेति । अभिनंदिओ य तं घेत्तूण पल्लिं पविट्ठो । दिण्णाव सह-भत्तयाविसेसो य तत्थ सुहं परिवसइ । सा य तओ कमलसेणा विमलसेणं गमेइ तस्स गुणकित्तण-पसंसणाहिं । तओ सा लवइ मा मे दमगस्स कहं, कहेहि मा गेण्ह नाम एयस्स । अच्छीहिं वि तेहिं अलं, जेहि उ दमगं पलोएमि ।। ... १सावेतो शां० ॥ २ °यसेसिया शां० ॥ ३ पलोए य शां० ॥ ४ यहो रह° उ २ विना ॥ ५°वोम्मी उ २ विना ।। ६ धयविजउ २॥ ७°ओ भणिआओ न उ० ॥ ८ हिइत्ति उ २॥ ९ °णसवाए कंक ३ गो ३ । °णसव्वए कंली३ ॥ १० लवियं उ २ ॥ ११ पसादेणं ति उ २ ॥ १२ °हभत्तभूयावि° शां० । हपूयावि° उ० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001888
Book TitleVasudevhindi Part 1
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1930
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy