SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १३४ वसुदेवहिंडीए [ चारुदत्त स त्ति । ततो धाइपरिक्खित्तो परियणेण लालिज्जतो मंदरकंदरुग्गओ विव संताणर्कपायवो निरुवसग्गं वडिओ | तस्स य सिट्ठिस्स वयंसा सरीरस्सेव पंच भूया निरंतर सोहिया पंच रूवाइगुणा इव संबद्धा । तेसिं पुत्ता मम सहवड्डिया परूढसिणेहा, तं जहा - हरिसी हो वराहो गोमुह तमंतगो मरुभूइगो । तेहिं सह कीलमाणो रमए चारुदत्तो, तं ताव 5 मं जाणह चारुदत्तो त्ति । ततो सामि ! कलोरियस्स उवणीओ, गहिया य मे कलाओ । गहियविज्जो य पिउणा सावयधम्मं गाहिओ वयंससहिओ अच्छामि त्ति । कयाइं च कोमुइयाचाउमासिणीए कोऊहल्लेण जिणपुप्फोरुहणनिमित्तं निग्गओ मिसवयंसो अंगमंदिरं उज्जाणं । तत्थ चेइयमहिमा वट्टए । आणाकरदारय- पुप्फचय कुमारसहिओ य पादचारेण परसामि उववणाणि रमणीयाणि परसवणाणि य, वणराईओ मेहनिउरुंबभू10 याओ सउणगणमहुरभासिणीओ । दंसणलोलुयाए य दूरम्मि गया रुक्ख गुच्छ लयागहणं पसन्नसलिलवाहिणीं सहिण-धवलवालुयं रयतवालुयं नाम नदीतीरं पत्ता मो । गहियाणि पुष्पाणि इच्छियाणि । विसज्जिया दासचेडाँ - वच्चह, अंगमंदिरे उज्जाणे आयतणसमीवे पडिवालेह त्ति । ते गया । अहमवि सवयंसो नदीतीरे ठितो । मरुभूई उइण्णो भणइ - उयरह, कीस विलंब ह ? 15ति । गोमुहेण भणिओ - तुमं न जाणसि कारणं । सो भणति - किं ति णं ? । गोमुहेण भणियं - तिगिच्छगा वण्णंति-अद्धाणं परिक्कमिर्य ण सहसा जलमवयरियवं. दुवे किर पायतलसंसियाओ सिराओ उड्डगामिणीओ गीवं पाउणिय भिजंते. तत्थ दुवे नेत्तगामिणीओ, तासिं रक्खणट्ठा उसिणाभितत्तसरीरेण नावयरियवं जलं. अवतरंतो वा विरुद्धयाए खुज्जत्तं बधिरत्तं अंधत्तं वा पाविज्जत्ति, एएण कारणेण वीसमंतेण उयरियवं ति । 20 ततो भइ मरुभूई- बहुकुहुंबिओ गोमुहो, उयरह, धावह पाए ति । ततो म्हे पक्खालिय चलणा की लिउं पवत्ता एगदेसतिसंसियाणि पउमाणि गहेऊण पत्ताण य सच्छंदर्मईवियप्पियपत्तछिज्जेहिं रमिमो । ततो अण्णं नंदीसोत्तं अइगया मो । गिहीयं गोमुहेण पउमपत्तमब्भंतरयं पाणिपुडाभोगसंठियं निक्खित्तं सोए, दिण्णा एत्थ जुत्तपमाणा सिकया, वञ्च्चइ य नावा विव सिग्घं । मरुभूइएण वि पउमपत्तं गहियं, छूढा बहुसिकया, 25 भारेण य निब्बुडा तस्स कमलपत्तनावा, हसिओ वयंसेहिं । ततो लद्धोवाएण अन्नं कमलपत्तं निक्खित्तं, सोतँसिग्घयाए य जिओ गोमुहो । न पावइ मरुभूई पउमपत्तणावं, अइवयंतीं दूरं गतो पहरिसेण वाहरति सो - एह एह सिग्घं, च्छह अच्छरियं ति । ततो मया भणियं - सुंदर ! साहस केरिसयं ? भिर उ२ विना ॥ ६ °यणवा° शां० ॥ ७° चेडी शां० विना ॥ शां० विना ॥ १० ° मयवि० शां० ॥ ११ दीसुतं शां० विना ॥ शां० ॥ १४ पेच्छ ली ३ ॥ १ कप्पपा० शां० विना ॥ २°लायरि० शां० ॥ ३ प्फाभरण० शां० ॥ ४ च्चय० शां० विना ॥ ५ णा८ °मिड ण शां० विना ॥ ९ ताणि स° १२ त्थ पत्त शां० मे० ॥ १३ 'ते सि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001888
Book TitleVasudevhindi Part 1
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1930
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy