________________
८८
वसुदेवहिंडीए [पजुण्ण-संबपुश्वभवचरियं. सरिसा कयाइ भवेजामो । सच्चेण भणियं-एवमेयं जइइ म । ते भणंति-जियस्स को निग्गहो ?। साहुणा भणियं--जो तुम्हं रुइओ । ते भणंति-जइ अम्हे जिणसि तो ते वयं सीसा. तुमे पराजिए तुम्भेहिं सबेहिं निग्गंतवं इओ । एवं ठिए समाणे पासणिगसमीवे सच्चेण भणिया–पुच्छह ममं जं ते अहिप्पेयं । ते भणंति-अम्हं न कोइ संसओ विदित5 वेदाणं. तुमं पुच्छ जं ते पुच्छियवं । साहुणा भणियं-जइ मया पुच्छियवा, कहेह-क
ओ त्थ इहमागया?। ते भणंति-अम्हे इहेव संवुत्था. जो चंदा-ऽऽइच्चे ण याणइ सो अम्हे न याणिज्जा । साहुणा भणिया-जाणामि, जहा तुम्भे सोमदेवस्स माहणस्स पुत्ता अग्गिलागब्भजाय त्ति. एयं कहेह-तं गभं कओ त्थमागया?। ते भणंति-एयं पि किं कोइ जाणइ ?। साहुणा भणियं-बाढं । ते भणंति-जइ तुमं जाणसि एयं तो जिया णाम 10 अम्हे. सुणामु । सच्चो भणइ-तुब्भे दो वि जणा अणंतरभवे सियालपिल्लका आसी । ते भणंतिको पञ्चओ ? । भणइ सञ्चवादी सच्चो-अत्थि पञ्चओअग्गिभूइ-वाउभूइपुवभवसंबंधो
इह नाइलो नाम गहवती। तस्स कम्मकरेहिं छेत्ते हलनाडो पम्हुट्ठो नग्गोहपायवम्स हेहा, सत्ताहिगा य (ग्रंथानम्-२३००) वदला जाया। तुब्भे सीयवायहया तं निग्गोहम15 स्सिया । छुहावसेण य भे सो नाडो खइओ। तस्स अपरिणामेण विसूइया जाया । तेण परितावेण दो वि मया अग्गिलागव्भे दो वि जमला जाय त्थ । न एत्थ संदेहो ॥
तं सोऊण संकिया । भणियं च पासणिगेहिं-पुच्छिजउ नाइलो । गया य पुच्छगा । कहियं गहवइणा-अस्थि वत्तपुवं, नाडो अद्धभक्खिओ य, सियालजुयलं च दिवपुवं मयं
दुदिणंते । ततो ते माणुस्सा आगच्छमाणा भणंति--जिया माहणदारगा अइसयनाणिणा। 20 आगएहिं कहियं जहाभूयं । साहुणा भणिया-बितियं पञ्चयं सुणह---- राहुगबलामूगकहासंबंधो ।
उज्जेणीओ पंच पुरिसा इहमागच्छति । तेसि च तिन्नि इन्भदारगा, दुवे जत्ताभयगा। इब्भंसुओ एगो अवदायसामो राहगो नाम बलामूको सेयंबरो, दुवे अवदाया चीणपिट्ट
रंजितवसणा । कम्मगरा य काल-सामा, तत्थेगो कंबलेण पाहेयं वत्थाई पोट्टलबद्धाइं च 2वहइ इयरो अ दसिपूरवत्थेणं । जो सो मूओ सो मया अणुसहो इहं उल्लवेहिइ पञ्चयस्सइ ___य । जेण पुण कारणेणं इमं देसमागतो तं अहं कहेमि जाव इहं न पावेइराहुगपुवभवकहा
उजेणीए तावसो नाम सेट्टी आसी। तस्स तिगिच्छिए अत्थि कोसल्लं । सो आयधयपरियट्टी करिसणारंभवक्खित्तचित्तो अट्टज्झाणी कालगतो सूयरो जाओ। सरए य 30सो जूहेण सह सालिभक्खणनिमित्तं खेत्तं पुवभुत्तमागतो। तावसकालसुएण य सदो कओ, पलायं तं जूहं, सो य सूयरपिल्लओ अवलोइंतो पुत्तं दट्टण समुप्पन्नजाईसरो तस्सेव
१ वहिहा शां० विना ॥ २ भेसु एगो शा० ॥ ३ अम्हे कहेसु ज्ञान शा० ॥ ४ छाप शां० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org