________________
[पेढिया।] * इयाणि 'वसुदेवेणं कहं परलोगे फलं पत्तं' ति पुच्छिओ रण्णा भगवं परिकहेइ । * इयाणि पेढिया, एवमहांतो(महतो) इतिहासपासाइस्स पेढभूया ॥ पज्जुण्णसंवकुमारकहासंबंधो __ अत्थि पच्छिमसमुद्दसंसिया निउणजणवन्नियगुणा चत्तारि जणवया । तं जहा-आणट्ठा 5 कुसट्ठा सुरठा सुक्कर? त्ति । तेसिं च जणवयाणं अलंकारभूया, सुट्टियलवणाहिवदेवदत्तमग्गा, धणवइमइनिम्माया, चामीयरपायारा, नवजोयणवित्थिण्णा, बारसजोयाँयता, रयणवरिसयाय दुरुज्झियदारिददोसा, रयणप्पहापडिहयतिमिरी, सुरभवणपडिरूवचक्कबहुभोमपासायसहस्समंडिया, विणीय-विण्णाणबहुल-महुराभिहाण-दाण-दय-सुवेसभूत-सीलसालिसज्जणसमाउला नयरी बारवती नाम । तीसे य बहिया रेवओ नाम पवओ रयणकं-10 तिदित्तसिहरकरविलिहियगगणदेसो । सो य नंदणवणगुणगणावहासिणा जायवजणमणाऽऽणंदणेणं नंदणवणेण उज्जाणेणं मंदरो इव सुरनंदणेणे परिक्खित्तो । बारवईए नयरीए धम्मभेया इव लोगहिया दस दसारा परिवसंति । तं जहा
समुद्दविजयो अक्खोभो, थिमिओ सागरो हिमवं ।
अयलो धरणो पूरणो, अभिचंदो वसुदेवो त्ति ॥ तेसिं च सम्मओ उग्गसेणो राया सुराण विव सक्को अणइक्कमणीओ । तत्थ समुद्दविजयस्स रण्णो नेमि-दढनेमिप्पमुहा पुत्ता, सेसाणं उद्धयाई । वसुदेवस्स य अकूर-सारणग-सुहदारगादिणो । तेसिं च पहाणा राम-कण्हा निजल-सजलजलदच्छविहरा, दिवसयरकिरणसंगमावबुद्धपुंडरीयनयणा, गहवइसंपुण्णसोम्मतरवैयणचंदा, भुयंगभोगोवमाणसुसिलिट्ठसंधी, दीहधणु-रहजुग्गबाहू, पसत्थलक्खणंकिय-पल्लवसुकुमा-20 लपाणिकमला, सिरिवच्छ्रुत्थइय-विउलसिरिणिलयवच्छदेसा, सुरेसरायुधसरिच्छमझा, पयाहिणावत्तनाहिकोसा, मयपत्थिवत्थिमिय-संठियकडी, करिकरसरिसथिर-वट्टितोरू, सामुग्गणिभुंग्गजाणुदेसा, गूढसिर-हरिणजंघा, समाहिय-सम-सुपइट्ठिय-तणु-तंबनखचलणा, ससलिलजलदरवगहिर-सवणसुहरिभितवाणी ।
15
१ शां० विनाऽन्यत्र-एवं महतोत्तो इति° ली ३ मो० गो ३ । एवं महत्तो इति° कसं० संसं० । एवं महंतोत्तो इति° उ० ॥ २ °सायस्स शां० ॥ ३ अणहा कुणहा शां० ॥ ४ निम्मविया ली ३ ॥ ५ सायरपा ली ३ ॥ ६ °णायामा ली ३॥ ७ सय(ए)ण दुरु° शां० विना ॥ ८ रसु उ २ ॥ ९ °ण देउज्जाणेण परि० गो ३ उ०॥ १० विय शां० । विअ उ० ॥ ११ निजल° क ३ गो ३। विजल शां०॥ १२ चंदवय° उ २ विना ॥ १३ च्छोच्छइ शां० ॥१४ ०णिमुग्ग° शां० विना ॥
* फुझ्यन्तर्गतोऽयं पाठः सर्वेष्वपि लिखितपुस्तकेषु "धम्मिल्लहिंडी सम्मत्ता" इत्यस्यार्वागू वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org