________________
१४२ वसुदेवहिंडीए
[ चारुदत्तस्स पत्तो ततो पुण्णो मे मणोरहो । ततो तेहिं पडिवण्णं । मम य कहिओ एस संलावो चेडीए-अजउत्त! इदाणि किर तुम्भे गणियाघरे वसिहिह ततो अम्हं दुल्लहदसणा होहिह त्ति ।
गएसु य कइसु वि दिवसेसु विण्णाविंति मं वयंसा-चारुसामि ! बच्चामो उजाणं, तत्थ भुत्तभोयणा कीलिऊण एहामो त्ति । मया भणिया-जइ भोज कीस ममं पढमं 5 न कहियं ? । ते भणंति-अण्णवक्खेवेणं, तं वा तुह किण्ण होइ जओ विहत्तं करेसि ?। ततो हं तेहिं सह पत्थिओ, पत्ता य मो उजाणं, 'आयवदोसेण तिसिओ मि' त्ति भणंतो ठितो मि पायवसंसिए पएसे वीसामकयबुद्धी । ततो हरिसीहो समीवपोक्खरणिमवतिण्णो, मुहुत्तमेत्तं अच्छिऊण वाहरति मं-एह, अच्छेरयं पेच्छह त्ति । गओ
मि तस्स वयणेण, अवइण्णो पोक्ख रिणिं, भणिओ य-साह, किं ते अच्छेरं दिखै ? ति । 10 ततो तरुणिजुवतिवयणलावण्णचोराणि पउमाणि दंसेइ-पस्सह, पउमेसु कमलरागच्छवी
रसो अदिट्ठपुवो मया, को होज ? त्ति । गोमुहेण णिज्झाइऊण चिरं भणियं-एयं पोक्खरमधु देवोपभोग्गं इह किह वि संभूयं. गिण्हह णं अविलंबियं पउमिणिपत्तपुडेहिं ति । तओ गहियं, जाओ य से समवाओ-एयं मणुस्सलोयदुल्लहं, किं
काय ? ति । हरिसीहेण भणियं-रण्णो उवहवेमु, ततो काहिति तुट्ठो वित्तिविसग्गं 15 ति । वराहो भणति-रायाणो दुक्खं दीसंति, दिट्ठा वि लहुं न पसीअंति. अमञ्चस्स
देमु, सो णे कजकरो भविस्सति । तमंतगेण भणियं-किमम्ह अमच्चेणं ?, अमच्चा राइणो कोसबुद्धिसमुज्जया वित्तेण सका तोसेउं, न दुल्लहदवेणं ति । मरुभोईतो भणति-नयरगुत्तियस्स देमु, सो विकालचरियाए कजकरो मित्तत्तं उवेहिति त्ति । ततो
गोमुहेण भणिया-अयाणगा तुम्हे . अहं राया अमच्चो आरक्खिओ य चारुसामी 20 सबकजसाहगो. एयस्स एस दुल्लहवस्स भायणं, एयस्स चेव पसाएणं अम्हे हिं' वटुंति ।
ततो जेहिं सवेहिं भणिओ मि-पियसु कल्लाणेहिं ति । मया भणिया-किन्न जाणह ममं मधु-मंस-मज्जाणं अविण्णायरसे कुले पसूयं ? तो मं महुँ पजेउं इच्छह त्ति । गोमुहेण भणि-चारुसामि ! जाणामु एयं, किह व अकिच्चे तुम्हे निओएमु ?, न एयं मज, अमयं
ति सुवति देवेपाओगं. मा ते अण्णहा बुद्धी भवउ. अपडिकूलेंतो मंगलबुद्धीए पियसु, 25 ण ते आयारातिकमो । ततो हं सामिपाया ! तेसिं अत्तसमाणं वयणेणं पडिवण्णो पाउं ।
पक्खालियपाणि-पाओ य आयंतो य पाईणमुहो पीओ य पउमिणिपत्तपुडएणं 'अमयं' ति मण्णमाणो । तं च सत्वगत्तपल्हायणं पीयस्स तुट्ठी जाया । आयंतो य भणिओ वयंसेहिंवच्चह ताव पुरओ वीसमंता, अम्हे पुप्फाणि गेण्हिस्सामो त्ति । ततो पत्थिओ मि ।
अपुवयाए य पाणस्स मयसमारंभंते भमंते इव पायवे पस्सामि, चिंतेमि य-किं मण्णे 30 अमियस्स एरिसो परिणामो ? उदाहु उवायपुवं महुँ पाइओ मि ? त्ति । एवं च चिंतेमि ताव असोयपायवसंसिया दिहा य मया अम्मया महग्घभूसणालंकियसरीरा, सुद्धाणि १०हिं चिट्ठति गो ३ । हिं दिलु ति उ. मे०॥ २ °वोपओ° उ २ मे०॥ ३ अमयकस्स शां०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org