________________
अत्तकहा ]
तइओ गंधवदत्तालंभो ।
१४३
खोमाणि परिहिया, पढमे ए वत्तमाणा । सा मं वाहरइ अग्गंगुलीहिं, गतो मि से पासे, 'रुववती का एस ?' त्ति चिंतेमि । सा ' सागयं' ति भणति । पुच्छिया मया - भ ! का तुमं ? ति । सा भणइ - इब्भपुत्त ! अहं अच्छरा देवरण्णा तुह समीवं पेसिया सेविउं । मया भणिया-ममं देवराया कहं जाणइ ? जओ तुमं पेसेइ त्ति । सा भइ महागुणो त पिया पयासो, तस्स पीइनिमित्तं पेसियं जाणसु. मा य ते संभमो 5 होउ, अम्हे सबस्स ण दंसणं देमो, ण वा अकयपसाओ अम्हे मस्सो परिसउं समत्थो त्ति. जइ न पत्तियसि एए तव वयंसा ममं न पस्संति, तुमं पि मम पभावेणं ण दच्छंति, केवलं तुण्हिको होहि त्ति । तो ते पासगयं पि ममं अपस्समाणा पुणो पुणो वाहरमाणा अइच्छिया, थोवंतरगया पडिनियत्ता 'नत्थि पुरओ, उबत्तो मण्णे होहिति' त्ति 'चारुसामि ! कत्थ सि' त्ति जंपमाणा । ततो सा भणइ–पेच्छ मे पहावं, इयाणि तुमं परसंतु 10 त्ति । ततो दिट्ठो' मि हिं । भणति — कत्थ सि अच्छिओ ? अम्हेहिं इओ वोलंतेहिं न दिट्ठोत्ति । मया भणिया- -इहेव द्विओ मिति । ततो भणति वश्चामो त्ति । पत्थिओ मि, खलइ मे गती मयदोसेण । सा मं भणति - वयंसा ते ममं न पस्संति, वीसत्थो होहि । अवलंबिओ मिणाए दाहिणेण हत्थेण बाहू, सीसं । मया वि य खलंतगतिणा कंठे अवलंबिया । गत्तफरिसेणय 'वासव अच्छरा एसा धुवत्ति संजायमयणो कटयियसबंगो तीए 15 परिग्गहिओ पत्तो मि सवयंसो कम्मगरपुरिससज्जियं भोयणत्थाणं । निसण्णाण य दिष्णं भत्तं पत्तेयं सवेसिं, सा मया सह निसण्णा आसणे, भुंजामि, निद्दाए बाहेज्जामि, मयदोसेण सिमिणायमाणो इव सुणामि तेसिं वयणं - एसो ते अप्पिओ अम्हेहिं । ततो य [चिंतेमि] पवहणमारुहिय नीओ सह तीए, पत्तो भवणं, अवयारिओ य तीए पवहणाओ, सरियाहिं तरुणीहिं परिवितो मि । सा मं भणइ - इव्भपुत्त ! आणीओ सि मे विमाणं, 20 अणुभवसु मया सह विसए निरुस्सुओ । ततो ताहिं समेतो गतो व कणेरूहिं महुरवाइणीहिं ताहिं मि पाणिं गाहिओ । अइणीओ गव्भगिहं गायमाणीहिं । ' अच्छरे' त्ति निच्छिओ रइपरायणो पत्तो, विबुद्धो मयपरिणामे, परसामि य वसंततिलयाभुवणं । सा मया पुच्छिआ - कस्स इमं गिहं ? । सा भणइ - इमं विमाणं मम । मया भणियामाणुसगिहसरिसं न एयं देवभवणं ति । सा भणइ - ' जइ हु एवं तो सुणाहि जो इत्थ 25 सब्भावो - इब्भपुत्त ! अहं वसंततिलया गणियादारिया कण्णयाभावे वत्तमाणी कलासु प्रसत्ता गमेमि कालं. न मे धणे लोभो, गुणा मे वल्लहा, तुमं च मे हियएण वरिओ, ततो अमाणुमण गोमुहादीहिं तव वयंसेहिं उज्जाणे उवायपुत्रं मम समपिओ सि' त्ति भणंती उहिया, कओ य वत्थपरियट्टो, उवगया य ममं कतंजली विष्णवेइ - इब्भपुत्त ! अहं वो
1
१ परिहाणि पढ° उ २ मे० ॥ २ समीचे ली ३ ॥ ३ संसओ उ० मे० ॥ ४ ओ अजउत्तो म° ली ३ संसं० ॥ ५ मे इमं पली ३ । मे इ प° क ३ गो ३ शां० ॥ ६°ट्ठो मडणेहिं ली ३ क ३ गो ३ ॥ ७ रुहिओ मिणी उ० भे० । रुहिऊण य णी क ३ ॥ ८ °हिं वि पा० शां० विना ॥ ९ 'रत्तनि' शां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org