SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ वसुदेवहिंडीए [ चारुदत्तस्स महियलपत्ताहिं साहाहिं बहुनिक्खेवो होजा. न य अरी रम्मं अवकासमाणिज्जति । ततो भणियं हरिसीहेण-जइ वि हु एत्तो एकतरं पि कारणं ण होइ, को हु से भारो अस्थि ? त्ति । भणियं गोमुहेण-अम्मय त्ति । हरिसीहेण भणियं-न जुजइ एस भारो त्ति, विजाहरीओ वि आगासगामिणीउ त्ति । भणियं गोमुहेण-सा धरणिगोयरी पिया 5 तस्स त्ति, ततो तीए सह रमणीयाणि थाणाणि संचरति । भणियं हरिसीहेण-जइ से पिया, कीस णं विजाओ न गाहेइ ? त्ति । भणियं च गोमुहेण-मच्छरी सवाहिसंकियकामो 'मा साहीणविजा सच्छंदगमणा होहिति' त्ति न गाहेइ णं विजाओ । भणियं हरिसीहेण-एयं पुण कहं जाणसि-अम्मगा से अत्थि अविजाहरी य? त्ति । भणइ गोमुहो-इत्थीओ अधोकायगुरुईओ, पणयग्गणदच्छो य वामहत्थो, ततो एयं किंचि 10 उविद्धं वामपादं । हरिसीहेण भणियं-जइ इत्थीसहिओ, कीस णेण इमं उवइऊण मुकमपरिभुत्ता? । गोमुहो भणइ-इमं पुलिणं आलोकरमणीयं सलिलपरिक्खेवं पायवंधकारेण य हरियमणिवेइयालंबणपरिक्खेवमिव पत्तेणं चिंतियं अजोग्गं रतीए. अविकिण्णमप्पयाए अवस्सं तेण आसण्णेण होयव्वं. रमणीओ अयं पएसो दुक्खं परिचइउं. मग्गेजइ से वीहि त्ति । दिहाणि य अण्णत्थ अवगासे चत्तारि पदाणि, दंसियाणि से । विभत्ताणि 15 गोमुहेण-इमाणि इत्थिपयाणि खिंखिणिमुहनिवडियाणि पण्हत्थणूपुरैकिंचिबिंबाणि य दीसंति. इमाणि विभत्ताणि पुरिसस्स त्ति । ततो तं मिहुणपयपंति अणुसज्जमाणा गोमुहवयणविम्हिया वच्चामो । दिट्ठो य णेहिं कुसुमिओ सत्तिवण्णो पायवो भमरभरिओ अंजणधाउकुम्मासो इव रययपव्वओ सरयकालसस्सिरीओ । भणियं च गोमुहेण-चारुसामि! इमं पत्ताए सत्तिवनं तीए इत्थीए इमीए साहाए गुलुको पिच्छिओ. अपावंतीए पिओ 20 पणइओ । मया भणिओ-किह एयं ? ति । भणति-इमाणे से पयाणि मुक्कपण्हियाणि गुलुकं कंखंतीए त्ति. विजाहरो य वरारोही, गहिओ णेण अयत्तेण गुलुको, जम्हा से अभिण्णलेहाणि पदाणि पुलिणे दीसंति. सो य दाणिं अणेण भत्तुणा ण दिन्नो तीसे. न य चिरकालवइक्कतो लक्खिजइ, जेणेत्थ परभंजणपवत्ता अन्ज वि खीरं मुयंति पुष्फविट त्ति। ततो भणिओ हरिसीहेण-गोमुह ! जुजइ कारणं अचिरभग्गस्स थवगस्स. ण उ तीसे 28 अम्मगाए ण दिण्णो त्ति, कहं पियाए पणइओ न दाहिति ? । भणियं गोमुहेण-कामो पणय लोलो, तीए य मण्णे ण किंचि पणइयपुव्यो, ततो णं रमते जायणालोलं पस्समाणो. सा वि णं सबओ परीइ 'देहि मे पिय !' त्ति जायमाणी. एयाणि तस्स पयाणि तीसे पयपरिक्खित्ताणि दीसंति. चारुसामि!सा तस्स विजाहरस्स अविजाहरी कुविया पडिहयपणय त्ति । हरिसीहेण भणिओ-एयं किह जाणसि ? त्ति । भणइ गोमुहो-एयाणि तीसे पदाणि 30 कोहसमुत्थाणि विणिक्खित्ताणि, इमाणि य विजाहरस्स अणुधावमाणस्स, तं एसा विकिट्ठयरपयसंचारा पयपद्धती तीसे य पंथं रुद्धंतस्स. ओसक्कियवीसमणपीलिएण य पंथो रुद्धो. १०रिवुत्तं शां. विना॥२ कंचि शां०॥ ३ °यणभं शांविना ॥४°णीए एया गो० बिना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001888
Book TitleVasudevhindi Part 1
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1930
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy