________________
वसुदेवहिंडीए
[ चारुदत्तस्स उदुसुहाणि य अणुभवमाणस्स अप्पमत्तस्स वच्चए कालो । अन्ज म्हि सदारो इहमागतो, ओवइओ दट्टण आलोयरमणीयं इमीए नदीए पयोधरभूयमिव पुलिणखंडं। ओवतियस्स अपजत्तीखमं रईय त्ति परिचत्तं । ततो गोमुहपरिकहियं सर्व परिकहियं--पय-कुवियपसादित-रमणीयाणि जाव लयाघराओ निग्गतो. समासादिओ मि विजाविरहिओ सत्तुणा 5 धूमसिहेण बद्धो. नीया य सुकुमालिया विक्कोसमाणी. तुब्भेहिं अम्हे सयाए बुद्धीए ओसहिबलेण जीवाविया. तं तुम्हे त्थ मे चारुसामी परमबंधू. आणवेह किं पियं उप्पाएमि? लहुं च मे विसज्जेह. सा (मा) तवस्सिणी सुकुमालिया मम जीवियनिरासा मायामयं तेण उवणीयं ममं कलेवरभूयं पस्समाणी पाणे परिचएज, तं परित्ताएमि णं, तस्स य
धूमसिहस्स पडियरेज त्ति । ततो मया भणिओ-'वच्च, समेहि भारियाए सह, सुहय10 सोहणेसु कजेसु सुमरिज्जासु' त्ति विसजिओ ममं पणमिऊण उप्पइओ ॥
__ अम्हे वि उट्ठिया उज्जाणविभूतिं पिच्छमाणा णिग्गया वणाओ, उवगया अंगमंदिरं, पविट्ठा जिणाययणं, 'चेडेहिं उवणीयाणि पुप्फाणि, कयमच्चणं पडिमाणं, थुतीहिं वंदणं कयं, निग्गया मो जिणभवणाओ, पत्थिया मो नयरं। ततो हरिसीहो लवइ-चारुसामि
णा अमियगति मोयंतेण धम्मो पत्तो जीवियदाणेण । गोमुहो भणइ-सच्चं धम्मो पत्तो, 15 अधम्मो वि पुणेत्थ दीसए-अमियगती गतो धूमसिहं साणुबंधं विणासिजति । तमं
तगो भणइ-अत्थो हु पत्तो चारुसामिणा मित्तमूलो । गोमुहो भणइ-सचं एयं, अणत्थो य दीसति धूमसिहपक्खाओ । हरिसीहो भणति-तो किं खु पत्तं ? । गोमुहो भणति-कामो त्ति । तेणं भणियं-कहं ? । भणइ-कामो नाम इच्छा, अमियगतिजीवि
यमिच्छियं चारुसामिणा, तं णूणं पत्तं जीवावितेण । एरिसीए कहाए पत्ता मो भवणं, 20 अवगयपरिस्समा ण्हाया कयबलिकम्मा, भुत्तभोयणाणं गतो दिवसो, वञ्चइ य उऊ सुहेणं ।
__ अण्णया कयाइ अम्मा गया भाउयस्स सबढस्स गिह, तस्स य दुहिया मित्तवती नाम रूववती, भोयणकाले य अम्मा रुब्भंती य सगिहं पत्थिया 'बहुं मे काय'ति भणंती। माउलेण भणिया-कीस एवं निसिणेहा सि?, जइ वि भाउजायाए सह न ते समाही
मम पसायं करेहि त्ति । सा भणइ-जइ मे दारियं देसि तो संठिया पीई, इहरहा 25 वोच्छिण्णा इहं पीई संपयं । तेण पणएण भणिआ–को अण्णो पभवति तुमं मोत्तूण दारियाए ? जओ एवं भणसि. जइ पुण मम पसण्णा सि तो दिण्णा मय त्ति । एवं भणिए परितुट्ठा भुत्तभोयणा सभवणमागता । संदिट्ठा य णाए घरमयहरया ठियपडियानिमित्तं । ताओ पुण तं समयं रायकुले अच्छांते । ततो पियपुच्छयजणस्स दिजए गंधपुप्फं ।
तातो गिहागओ वद्धाविओ जणेण दारियासंपयाणेण य पसंसावयणेहिं । पुच्छियाए य 30 अम्मयाए से कहियं-मित्तवती सबढेण दत्त त्ति । तातेण भणियं--दुहु ते कयं दारियं पडिच्छंतीए, चारुसामिणा अहुणा गहियाओ कलाओ, विसयपसत्तस्स य से सिढिलाओ १ उववह उ. २ मे० विना ॥ २ चेडीहिं शां. विना॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org