________________
10
ग्गहणं, आसेण रण्णे णयणं च ] धम्मिल्लचरियं । उरपट्टए, लंबियासु कणयासु, बद्धासु मुहसोहियासु चामरासु, कए पंचत्थासकमंडणामंडिए; तओ सो कुप्पासयसंवुयसरीरो, अद्धोरुयकयबाहिचलणो, सुरहिकुसुमबद्धसेहरो, विचित्तसोभंतसबंगो, कयवायामलघुसरीरो विहगो विव लीलाए आरूढो । गहिओ य णेणं वामहत्थेणं वग्ग रज्जुमंडियं (?), विसेदमउय(?)दाहिणेणं कसा, उप्पीलिय आसणं, संगहिओरुजुयलेणं संवाहिओ थोवंतरं । कुलिणयाए य सारहिचित्तरक्खीए णायं च से तेण चित्तं । 5 ततो अक्खित्तो तालिओ य कमेणं पयट्टो य महुरेसंदाइऊणं(?) अइकतो य पंचमधारं अप्पडियारो आसायणो जाओ । ततो तेण चिंतिऊणं तस्स वसाणुवत्तणं कयं । सो वि दूरं गंतूण विसम-समभूमिभाए अइक्कमेऊण कणगवालुयाए नदीए अदूरसामंते अप्पणो छंदेणं परिसंठिओ। ततो सो सइरमोइण्णो, छोडियं च से पडताणं, ऊसासिया से जहाजंतिया पएसा, विसजिओ सो तुरओ, आलइयं रुक्खसाहाए सबं तुरयभंडयं ।। ___ ततो सो अणवैयक्खंतो य पट्ठिओ दक्खिणं दिसाभायं । अइक्कमिऊण य कणगवालुयानदीप्पएसं, पेच्छइ रुक्खसाहालंबियं सुबद्धमणिविचित्तलट्ठमुहिँ गेवेजविचित्तितं पक्कबदरसच्छवि कमलोगुंडियं असिं । चिंतियं च णेणं-कस्स इमो होहि ? ति । दिसावलोयं च काऊण गहिओ णेण असी, घेत्तूणं विकोसीकओ। दिट्ठा य तिलतिल्लधारासच्छमा, अयसिकुसुमअच्छिनीलसप्पभा, अच्छेरयपेच्छणिज्जा, भमति व पसण्णयाए, उप्पयति व लहु-15 ययाए, विज्जुमिव दुप्पेच्छा दरिसणिज्जा य । दट्टण य असिरयणं विम्हिओ जाओ। चिंतियं . च णेणं-तिक्खयं च से परिक्खामि त्ति । आसण्णो य कढिण-परूढ-निरंतरमूलबद्धअइकुडिलजालपउरो दिट्ठो वंसगुम्मो, अन्नोन्नसंवट्टियघणवंसो, पलंबसाह-पत्तोछाइयपेरंतो। तस्स अब्भासं गंतूणं वइसाहट्ठाणढिएणं बद्धघणमुट्ठिणा वाहिओ असी । कयलिगंडिया इव सहि वंसा असिलट्ठिणा अइप्पमाणप्पएसा, ते य छिण्णा दट्टणं विम्हिओ जाओ। 'अहो!!! 20 एयस्स असिस्स तिक्खया, अवि भंगे वि अपडिहय'त्ति चिंतेऊण पयाहिणं च वंसीकुडंगं करतो गंतुं पयत्तो । पिच्छइ य कस्सइ पुरिसस्स सकुंडलं सरुहिरं सीसं छिण्णं, तस्स वंसीकुंडगस्स मज्झदेसभाए धूमकुंडं । ततो तेण चिंतियं-'अहो! अकजं कयं' ति हत्थे धुणिऊण, असिलहिं च पबंधिऊण 'अहो! असिजंतस्स बहुदोसकारग' त्ति भाणिऊण अइक्कतो।
पेच्छति य पुरओ हरियपत्त-पल्लव-साहं बहुरुक्खोवसोहियं वणप्पएसं, नाणाविहविहग-25 मुहलसद्दालं कमल-कुमुदोप्पलोवसोहियं पैसण्ण-सच्छ-सीयलजलपाणियं वावी, तस्स य तीरे अच्छेरयपेच्छणिज्जरूवं दारियं । ततो चिंतियमणेणं-किं इमस्स वणसंडस्स देवया होज ? त्ति । एवं चिंतयंतो उवागतो तीए सगासं । दिट्ठो य तीए । पुच्छिया य णेणं-सुयणु ! का सि तुमं? कत्थ वा अच्छसि ? कओ वा एसि ? । ततो तीए महुर-मिउभासिणीए भणिओसुण अजउत्त!
30 १ °पट्टए उ २ विना ।। २ °सदं मउयवाहणेणं क ३ उ २॥ ३°णाए उ २ विना॥ ४ °रमंदा गो ३ उ २॥ ५ असायणो उ २ ॥ ६°मभाए उ २ विना ।। ७ फेडि° उ २॥ ८ सव्वं आसभंड° उ २॥ ९ वएक्खं. ली ३॥ १० पसत्थस शां० ॥ ११ यलपाणियं उ २॥ १२ दिवा य णेणं, पुच्छिया य-सुंदरि ! का सि उ २ विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org