SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ वसुदेवहिंडीए [वसुदेवचरियउत्पत्ती निबंधे वोसहारंभपरिग्गहो विहीए आराहियपइन्नो कालं काऊण जंबुद्दीवाहिवई जातो। 'जेहस्स मे भाउगस्स चरमकेवली पुत्तो भविस्सइ'त्तिं बुद्धीए कुलप्पसंसणं काऊण गतो त्ति । विजुमालीदेवे य गते देवीओ पसन्नचंदं केवलिं पुच्छंति-भयवं! अम्ह इओ विज्जुमालिणा देवेण विउत्ताणं होज पुणो समागमो? त्ति । तेण भणियाओ-'तुब्भे 5 इहेव नयरे वेसमण-धणद-कुबेर-सागरदत्ताणं इब्भाणं धूयाओ भविस्सह, तत्थ भे एतेण य देवेण मणुस्सभूएण सह समागमो भविस्सइ, सह तेण य संजममणुपालेऊण गेविजेसु देवा भविस्सह'त्ति वागरिए वंदिऊण गयाओ । वसुदेवचरियउप्पत्ती तवविभूइं च से सेणिओ राया सोऊण पुच्छइ–भयवं! केवइया जीवा तवं इहं 10 काऊण तब्भव एव फलमणुभविसं ?, परभवे वा केवइया सुकयफलं? ति । भयवया भणिओ-'इहलोगफलतवस्सिणो धम्मिल्लाइणो अणेगेऽइकता, परलोगे सुर-मणुयसुहं तवमोल्लकीयं ओस प्पिणिकाले वसुदेवाई' त्ति भणिए समुप्पन्नकोऊहल्लो पणतो पुच्छतिकहं भयवं! वसुदेवेण सम्मत्तं लद्धं ? कहं वा तवो चिन्नो ? कहं तस्स फलं सुर-नरेसु पैत्तं ? ति कहेह । ततो भगवया सेणियस्स रण्णो सबन्नुमग्गेण वसुदेवचरियं कहियं । 15 तं च पयाणुसारीहिं अणगारेहिं अभयाईहि य धारियं। ततो धम्म-अत्थ-काम-मोक्खे उवदंसयंतेहिं कहियं जहाधरियं अज वि धरइ त्ति ॥ ATAN ॥ एसा कहाउप्पत्ती ॥ MKORA अं०६५६अ०१७ १ पयत्तो (लो) कसं० उ २ विना ॥ २ त्ति तुहीए उ २॥ ३ °स्सं ति प° शां० विना॥ ४ल्लादी अणेगा अइ° उ २ ॥ ५ भुत्तं उ २ ॥ ६ °क्खेहिं उवदंसिथं तेहिं उ २ विना ॥ ७°ती सम्मत्ता ३२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001888
Book TitleVasudevhindi Part 1
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1930
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy