________________
समाविजयापरिचओ] पढमो सामाविजयालंभो । दट्ठण अक्कंदमाणो पुच्छिओ जणेण भणइ-वसुदेवो कुमारो अग्गिमइगओ जणवायभीओ. तस्स य वयणं सुणमाणो समंतओ जणो कंदिउमारद्धो. 'तं च रुण्णसई सोऊण रायाणो
व वि भायरो निग्गया. दिहं च णेहिं कुमारस्स हत्थलिहियं खमावणपत्तं. तं च वाएऊणं रूवंता घय-महुणा परिसिंचित्ता चितं, चंदणा-ऽगुरु-देवदारुकतुहिं छाएऊणं पुणो पज्जालिउ कयपेयकज्जा सगिहमणुपविह त्ति । तं च मे सोऊण चिंता समुप्पण्णा-गूढो संधी, निवि-5 संका मे गुरवो 'मओ' त्ति परिमग्गणायरं न काहिंति. ततो सच्छंदं निविग्धं जायं वियरियवं ति। रत्तिमतिवाहयित्ता अवरेण पट्ठिओ, कमेण पत्तो विजयखेडं नयरं । नातिदूरे य नयरस्स समासण्णे एगम्मि पायवे दुवे पुरिसा चिट्ठति, ते मं भणंति-सामि ! वीसमह त्ति । अहं संठिओ। ते पुच्छंति-के तुब्भे ? कओ वा एह ? । मया भणिया-अहं माहणो गोयमो, कुसगपुराओ विजागमं काउं निग्गओ. तुब्भे पुण किंनिमित्तं पुच्छह ?। ते भगंति-सुणह- 10 सामा-विजयापरिचओ
इह राइणो जियसत्तुस्स दुवे धूयाओ-सामा विजया य, रूवस्सिणीओ गंधवे नट्टे य परिणिहियाओ विदिण्णसयंवराओ. तासिं पइण्णा-जो णे आगमेण विसेसिज्जा सो णे भत्त त्ति. तओ रण्णा चउसु वि दिसासु मणुस्सा संदिट्ठा-जो जुवाणो रूवस्सी सविज्जो माहणो खत्तिओ (ग्रन्थानम्-३३००)वा सो भे आणेयबो त्ति. तं अम्हे रायनिओएण इह 15 अच्छामो. तुझं पुण जइ अस्थि समो गंधवे पट्टे वा ततो णे सफलो परिस्समो होज्जा । मया भणिया-अवस्सं समयमित्तं जाणिस्साम ।
ततो तेहिं तुढेहिं नीओ मि नयरं, दंसिओ रण्णो । तेण वि परिओसपुण्णहियएण पूइओ मि। पत्ते य अणि(णु)ओगदिवसे दिट्ठाओ मया कण्णगाओ सामा-विजयाओ मिउ-सुहुम-कसिण-निद्धसिरयाओ, सरसतोयरुहरमणिजमुहीओ, विच्छिण्णणयणजुयलाओ, णातितुंगसंगय-20 जासावंसाओ, पवालदलदालिमप्पसूयसण्णिहोहीओ, कोमल-तणुक-णमिरबाहियाओ, सुकुमाल-सतंबकरजुयलाओ, निरंतरूसिय-पीण-पिंजरपओहराओ, कालसुत्तसरिसरोमराइरंजियकरसंगिज्झमझाओ, पिहुलसोणिमंडलाओ, गयकलभनासाकारसुकुमारोरूओ, गोपुच्छसंठियगूढसिररोमजंघाओ, सूरमिरीइपरिलीढकमलकोमलचलणकमलाओ, कलहसललिअगमणाओ, फलरसपुट्ठपरपुट्ठमहुरभासिणीओ । ताओ य मया गंधव-नट्टसमयनिउणाओ 25 वि नट्टे गीए अ विसेसिआओ। ततो तुढेण रण्णा सोहणे दिणे तासिं पाणिं गाहिओ मि विहिणा, अद्धं च रजस्स निसिहँ । ततो अहं ताहिं सहिओ वणगओ विव कणेरूहिं सच्छंद विहरामि । परिचयं च कुणमाणं संगामिआसु विजासु भणंति मं-अजउत्त! जइ तुब्भे माहणा कीस संगामिआओ भे कलाओ गहिआओ ? । मया भणिया-सवे वि आगमा बुद्धिमओ न विरुद्धा । रूढपणयाण य तासिं 'अरहस्संति छलनिग्गमो कहिओ । तओ 30 तुट्ठीय वसंतमासचूअलयाओ विव अहिअंसोहिआओ। कमेण य विजया आवन्नसत्ता जाया, १ तओ रुण्ण शां० विना ॥ २ मारसयंब शां. विना ॥ ३ रम्गगि शां०॥
ब० हिं० १६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org