SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ वसुदेवहिंडी । [ वसुदेवेण कविलाए पाणिगहणं सच्छंदेणं । दिट्ठो य मया फुलिंगमुहो बालकुमुयपत्तरासिवण्णो, उक्किटुप्पमाणो, पण्णत्तारं अंगुलाणि ऊसिओ, अट्ठसयंगुलपरिणाहो, बत्ती संगुलिवयणो, आवत्तसुद्धो, पसत्थखुर-कण्णकेस-सर-संठाण-णयण-जंघो, अतितेयस्सियाए अणारोहणीओ । तं दट्ठूण य मया भणिओसक्का आसं दमेऊणं ति । वसुपालितो भणति -रण्णा पुत्र संदिट्ठो मि-जो इच्छति सं 5 दमेण तस्स वियरह कामओ. दमियं च मम निवेदेसुं त्ति तं संदिसह जं एत्थं कायव्वं । मया से बलिविहाणं संदिट्ठ, कुंचमुहीओ संकला पडिबद्धाओ 'सूईओ चत्तारि कारह' त्ति । तेण जहासंदिट्टं कयं । अहं पि कयमंगलो फुलिंगमुहमभिरूढो । सूईओ संकलिय पल्ला - णस्स चउसु अंगेसु सन्निवेसियाओ । जओ पडिउमिच्छति ततो सूतीपडिपेल्लिओ ठाति । उद्धाइओ निवारिज्जइ, न य से खेयं होति । ततो ठाउं इच्छति, तं वहिउमारद्धो । राया 10 अवलोयगतो परसति । वायगजणो य सिक्खाकुसलो विम्हिओ य पसंसति साहुकारमुहलो । तओ मया तोसिओ य राया, दमिओ फुलिंगमुहो । इंदसम्मो य परिसऊण ममं पडिओ पाए - खमह जं अम्हेहिं तुम्हें भवियवं अयाणमाणेहिं चेट्ठियं गिरितडे । २०० ततो सोहणे दिवसे कविला रायकण्णा दिक्खिया, अहं च । उवणीया य में समीवं कण सुधोयनिम्मिया विव देवया, निश्वयणिज्जमणोहरसरीरा, सरयपसाहियसर को मलकम15 लवयणा । तओ हुआ विहिणा हुयासणो पुरोहिण । गाहिओ मिपाणि कविलाए रायवरकण्णाए कविलेण । ततो मे परमपरितोसविसप्पियनयणजुयलेण पयक्खिणीकओ जलणदेवो, छूढा लायंजलीओ । उवणीया बत्तीसं कोडीओ विलिएण कविलेण । धुवदंसणसुमसोय कविलाय सह मुदितो वसामि कविलरायगिहे । तस्स य सुओ अंसुमंतो नाम कुमारो, सो मं सेवति विणीओ । गाहेमि णं कलासु विसेसं । कविला गुणपरित्त 20 निरुस्सुयरस य मे वच्चति कालो । जणेमि णं तत्थ हूं कविलं नाम कुमारं ॥ ॥ इति सिरिसंघदासगणिविरइए वसुदेवहिंडीए कविल (ला) लंभो सत्तमो सम्मत्तो ॥ कविलालंभग्रन्थाग्रम् - श्लोक ६३ अ० १७. सर्वग्रन्थाग्रम् - श्लोक ५६३६. १ °देण य | दि° शां० विना ॥ २ वेदिय त्ति शां० विना ॥ ३ णगो प० शां० ॥ ४ कविलालंभो सत्तमो समत्तो इतिरूपा पुष्पिका शां० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001888
Book TitleVasudevhindi Part 1
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1930
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy