Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ. २५ जयघोष-विजयघोषचरित्रम् साधूनां समीपे गत्वा तानभिवन्ध समुपासांचक्रे । तत्र स तद्देशनया जिनधर्मसवगत्य तेषां सन्निधौ प्रवजितः। ततः स मुनिव्रतमनुपालयन् अप्रतिबद्धो भूत्वा सुवि विहारमकरोत् ॥ १॥
ततः किम् ? इत्याहमूलम्-इंदियग्गाम निग्गाही, मग्गगामी महामुणी।
गामाणुगामं रीयंते, पत्तो वाणारसिं पुरिं ॥ २ ॥ छाया--इन्द्रियग्रामनिग्राही, मार्गगामी महामुनिः।
ग्रामानुग्रामं रीयमाणः, प्राप्तो वाराणसी पुरीम् ॥२॥ टीका--'इंदियग्गाम' इत्यादि--
इन्द्रियग्रामनिग्राही-इन्द्रियग्रामं श्रोत्रादीन्द्रियसमूहं निगृह्णाति-तत्तदिन्द्रियविषयेभ्यो व्यावर्त्तनेन नियमयतीति तथा, शब्दादिविषयेभ्यः श्रोत्रादीन्द्रियपार गया कि उसको बद्ध सदोरक सुखवत्रिका वाले तथा मुनिक उपकरण रुप रजोहरणादिकोंको धारण करनेवाले सुनि दिखलाई दिये। उनको देखकर वह शीघ्रही उनके पास जा पहूंचा । वहां पहुंचकर उसने उनको चंदन किया और धर्म सुननेकी भावनासे उनकी लेवामें बैठ गया। साधुओंने वहां उसको धर्म देशना सुनाई । उसले जिन धर्मका परिज्ञान कर वह उनके पास दीक्षित हो गया। युनिव्रतोंकी सम्यक आराधना करते हुए अप्रतिबद्ध विहारी होकर विचरने लगा ॥१॥ फिर क्या ? सो कहते हैं-'इदियग्गाम' इत्यादि ।।
अन्वयार्थ (इंदियग्गामनिग्गाहि-इन्द्रियग्रामनिग्राही) श्रोत्रादिक इन्द्रियोंको अपने २ विषयभूत पदार्थो को लोलुपतासे हटानेवाले अर्थात् કિનારે પહોંચે ત્યારે સદરકમુખવસ્ત્રિકાવાળા અને મુનિના ઉપકરણરૂપ રજોહરણ આદિને ધારણ કરેલા એવા એક મુનિ દેખાયા. મુનિને જોતાં જ ઝડપથી તે મુનિની પાસે જઈ પહોંચે. નજીક જઈને તેમને વંદન કરીને ધમ સાંભળવાની ભાવનાથી તેમની સેવામાં બેસી ગયા. સાધુઓએ ત્યાં તેને ધમ દેશના સંભળાવી. આથી જૈનધર્મનું પરિજ્ઞાન કરી તે એમની પાસે દીક્ષિત થઈ ગયે. મુનિવ્રતની સમ્યક્ આરાધના કરતાં કરતાં તે અપ્રતિબદ્ધ વિહારી થઈને વિચારવા લાગ્યા. ! ૧છે ? ___पछी शु? ते वाम मा छ-" इंदियग्गाम" त्या !
मन्वयाथ-इंदियग्गामनिग्गाहि-इन्द्रियग्रामनिग्राही श्रोत्राहि छन्द्रियान પિતપોતાના વિષયભૂત પદાર્થોની લોલુપતાથી હરાવવાવાળા અર્થાત-જીતેન્દ્રિય