________________
४. ११]
अमावस्याजनकत्वम् ।
१३५
(टि.) कस्यचिदिति मणि-मन्त्रसद्भावेपि। प्रतिवन्धकेति औषधमन्त्राद्यभावानां वहनां यदभावादिति यस्य एकस्य प्रतिवन्धकस्याभावात् । तद्वदेवेति एकप्रतिवन्धकवत् । 'त्वन्मतेनेति यौगाभिप्रायेण । सर्वेषामिति प्रतिवन्धकाभावादीनाम् । अवधृतेति गृहीतसावल्यात् ।
समुदिता एवेति मिलिता एव दाहादिकार्यस्य कारणतां व्रजेयुः पञ्चकुलवत् । तेषामिति प्रतिवन्धकाभावानाम् ।
- अथ ये इत्यादि । तनूनपातमिति वैश्वानरम् । प्रतिवद्धम् इति कार्योत्पादसामर्थ्य - विकलं विधातुं प्रत्यलम् । तेपामिति प्रतिवन्धकाभावानाम् ।।
द्वितीयेति- स्वरूपमात्रपक्षकक्षीकारे त एवेति प्रसिद्धसामर्थ्या एव तं प्रतीति तनूनपातं प्रति । अपरे इति असमर्थाः । उभयेषामिति प्रतिवद्धं समर्थानामसमर्थानां च स्वरूपमात्रे सामर्थ्याऽसामर्थ्य मेदस्यासंभवात् । तत्स्वरूपमिति प्रतिबन्धकस्वरूपम् ।
६१८ तथा न प्रतिबन्धकस्यात्यन्ताभावस्तावत् कारणतया वक्तुं युक्तः, ता-स्य सत्त्वात् अन्यथा जगति प्रतिबन्धककथां प्रत्यस्तमयप्रसङ्गात् । अपरे पुनः प्रतिबन्धकाभावा एकैकशः सहकारितां दधीरन् , द्वित्रा वा । प्रथमपक्षे प्रागभावः, प्रध्वंसाभावः, परस्पराभावः, यः कश्चिद्वा सहकारी स्यात् । न प्रथमः, प्रतिबन्धकप्रध्वंसेऽपि पावकस्य प्लोषकार्योपलम्भात् । न द्वितीयः, प्रतिबन्धकप्रागभावेऽपि दहनस्य दाहोत्पादकत्वात् । न तृतीयः, प्रतिबन्धक संबन्धबन्धोरपि धनञ्जयस्य स्फोटघटनप्रसङ्गात् , तस्य तदानीमपि भावात् । न चतुर्थः, प्ररूपयिष्यमाणानियतहेतुकत्वदोषानुषङ्गात् । द्वित्रप्रतिबन्धकाभावभेदे तु किं प्रागभावप्रध्वंसाभावौ, प्रागभावपरस्पराभावौ, प्रध्वंसाभावपरस्पराभावौ, त्रयोऽपि वा हेतवो भवेयुः । नाद्यः पक्षः, उत्तम्भकनैकटये तावन्तरेणापि पावकस्य प्लोषकार्यार्जनदर्शनात् । न द्वितीयतृतीयतुरीयाः, प्रतिबन्धकपरस्पराभावस्य प्राक् तदकारणत्वेन वर्णितत्वात् , भेदत्रयस्यापि चास्य परस्पराभावसंवलितत्वात् ।
$૧૮ વળી, પ્રતિબન્ધકના અત્યન્તાભાવને તે કારણ તરીકે કહી શકશે જ નહિ. કારણ કે-તે અત્યંતભાવ છે જ નહિ. અન્યથા જગતમાં પ્રતિબંધની કથા રહેશે જ નહિ. અને પ્રતિબંધકના પ્રાગભાવાદિ અન્ય અભાવ એકલા જ સહકારી બને છે કે બે કે ત્રણ મળીને સહકારી બને છે ? એક જ અભાવસહકારી બનતે હોય તે તે-પ્રાગભાવ, પ્રāસાભાવ, પરસ્પરાભાવ, કે ગમે તે કેાઈ સહકારી છે ? પ્રતિબન્ધકના પ્રાગભાવને સહકારી કારણ કહી શકશે નહિ. કારણ કે–પ્રતિબન્ધના પ્રવંસ કાલમાં પણ અર્થાત તે વખતે પણ પ્રાગભાવ નથી છતાં પણ અગ્નિનું દાતાદિ કાર્ય જોવામાં આવે છે. પ્રતિબંધકનો પ્રāસાભાવ પણ સહકારી કારણ નથી કારણ કે–પ્રતિબંધકના પ્રાગભાવ કાલમાં પણ એટલે કે તે વખતે પ્રર્વસાભાવ નથી છતાં પણ અગ્નિનું દહાદિ કાર્ય જોવાય છે. એ જ રીતે તૃતીય-અ ન્યાભાવને પણ સહકારી કારણ કહી શકાય નહિ કારણ કે-પ્રતિ