Book Title: Ratnakaravatarika Part 02
Author(s): Dalsukh Malvania, Malayvijay
Publisher: L D Indology Ahmedabad
View full book text
________________
२७२
पक्षाभासः ।
[६. ५१
શકા—વાદીને અસિદ્ધ હોય પણ પ્રતિવાદીને સિદ્ધ હાય તેવા હેતુ તે વાદી કહે તે તે અન્યતરાસિદ્ધ હાઈ નિગ્રહનુ સ્થાન અને તેા પ્રસગનું સાધન પ્રસ’ગની આપત્તિ કઈ રીતે યુક્તિયુક્ત થશે ? અર્થાત નદ્ધિ થાય. તે આ પ્રમાણે પ્રમાણપ્રસિદ્ધ વ્યાપ્તિવાળા વાકચદ્વારા પરને અનિષ્ટતાની આપત્તિ અપવા માટે જે પ્રસ્તાવ, તે પ્રસંગ કહેવાય છે. જેમકે-જે સવ થા એક હાય તે અનેકમાં ન હેાય જેમકે-એક પરમાણુ એ એક હાવાથી અનેકમાં હતેા નથી, તેવી જ રીતે સામાન્ય પણ એક હોવાથી અનેકમાં કઈ રીતે રહેશે ? અર્થાત્ નહિ રહે. કારણ કે, અનેક વ્યક્તિત્રતિ ાભાવરૂપ વ્યાપક વિનાસર્વથા એકચરૂપ વ્યાપ્ય ઘટી શકતું નથી, પ્રસ્તુતમાં વાદી જેનાને સથા એકચ અસિદ્ધ છે, તે એ સ્વયં અસિદ્ધ એવા ધમ વ્યાપ્ય-હેતુ અનેકવ્યક્તિવૃત્તિવાભાવરૂપ ખીએ ધર્માં જે વ્યાપક~~ ( साध्य) छे, तेनो ग १४ रीते थशे ?
( प ० ) तत्समर्थन न्याय विस्मरणादिना निमित्तेनेति सभ्यम्येतुर मर्धमसमप्रमाणयुक्तिविस्मृतिपरमन्त्रकृतमतिभ्रंशादिना कारणकरपा येन ऊसितामपि नानुमन्यते इति सिद्धां चेन्मन्यते तदोभयासिद्ध: निग्रहाधिकारणमित्यतोऽग्रे यथेति गम्यम | अचेतनाः सुखादयः इत्यादि सुखादीनामचेतनत्वसाधनाय जैनं प्रति सांख्य उत्पत्तिमच्च हेतुं करोति, उत्पत्तिमत्त्वं च सांख्यस्यानभीष्टं, तिरोभावमात्रवादित्वात् तस्य ।
(प०) नन्वित्यादि परः। कथमित्यादि एवमपि चेदन्यतरासिद्धता । यत् सर्वथैकमित्यादिना नैनो यौगं पृच्छति । तथा चेति सर्वथैकत्वे अनेकव्यक्तिवति स्यादित्यतोऽग्रे यत इति गम्यम् । अत्र होत्यादि परः । सर्वथैक्यमसिद्धमिति कथञ्चिद् वादित्वात् तस्य ।
(टि०) यदा वादीत्यादि । समर्थेनेति हेनुसाधकस्य न्यायस्य विस्मृत्यादिकारणेन । प्राश्निकानिति सभ्यान् असिद्धतामिति हेतोरसिद्धत्वमपि नाजीकरोति ।
(टि०) ननु कथमित्यादि । तथा चेति प्रसंगायातं प्रसंगमेव व्याख्यानयति । यथा यदिति घटपटादि ॥ तथा चेति एवमेव । अनेकेति अनेकाः त्रिभुवनकन्दा ये कुहरकलितनि केतनाः सर्वगवादिव्यक्तयस्तासु कथं वर्त्तन्ते । व्यापकमिति सर्वव्याप्यवृत्तित्ववज्र्जित सामान्यं विना । व्याप्यस्येति गवादेः । स्याद्वादिन इति जैनस्य । सर्वथैक्यमिति आर्हता हि स्याद्वादमेवांगी कृत्य वस्तुस्वरूपमभिदधति । यथा सर्वमेकमनेक नित्यमनित्यं चेति, न त्वेकान्तं सर्व सर्वथा एकमिति ।
"
तदयुक्तम् । एकधर्मोपगमे धर्मान्तरोपगमसंदर्शनमात्रतत्परत्वेनास्य वस्तुनिश्चायकत्वाभावात् प्रसङ्गविपर्ययरूपस्यैव मौलहेतोस्तन्निश्चायकत्वात् । प्रसङ्गः खल्वत्र व्यापकविरुद्धोपलब्धिरूपः । अनेकव्यक्तिवर्त्तित्वस्य हि व्यापकमनेकत्वम्, एकान्तैकरूपस्यानेकव्यक्तिवर्त्तित्वविरोधात् । एकान्तैकरूपस्य सामान्यस्य प्रतिनियतपदार्थाधेयत्वस्वभावादपरस्य स्वभावस्याभावेनान्यपदार्थाधेयत्वासंभवात् तद्भावस्य तदभावस्य चान्योऽन्यपरिहारस्थितलक्षणत्वेन विरोधादिति सिद्धमनेकत्र वृत्तेरनेकत्वं व्यापकम्, तद्विरुद्धं च सर्वथैक्यं सामान्ये संमतं तवेति नानेकवृत्तित्वं स्याद् विरोध्यैक्य सद्भावेन व्यापकस्यानेकत्वस्य निवृत्त्या व्याप्यस्यानेकवृत्तित्वस्याऽवश्यं निवृत्तेः । न च तन्निवृत्तिरभ्युपगतेति लब्धावसरः प्रसङ्गविपर्ययाख्यो विरुद्धव्याप्तोपलब्धिरूपोऽत्र मौलो

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315