SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २७२ पक्षाभासः । [६. ५१ શકા—વાદીને અસિદ્ધ હોય પણ પ્રતિવાદીને સિદ્ધ હાય તેવા હેતુ તે વાદી કહે તે તે અન્યતરાસિદ્ધ હાઈ નિગ્રહનુ સ્થાન અને તેા પ્રસગનું સાધન પ્રસ’ગની આપત્તિ કઈ રીતે યુક્તિયુક્ત થશે ? અર્થાત નદ્ધિ થાય. તે આ પ્રમાણે પ્રમાણપ્રસિદ્ધ વ્યાપ્તિવાળા વાકચદ્વારા પરને અનિષ્ટતાની આપત્તિ અપવા માટે જે પ્રસ્તાવ, તે પ્રસંગ કહેવાય છે. જેમકે-જે સવ થા એક હાય તે અનેકમાં ન હેાય જેમકે-એક પરમાણુ એ એક હાવાથી અનેકમાં હતેા નથી, તેવી જ રીતે સામાન્ય પણ એક હોવાથી અનેકમાં કઈ રીતે રહેશે ? અર્થાત્ નહિ રહે. કારણ કે, અનેક વ્યક્તિત્રતિ ાભાવરૂપ વ્યાપક વિનાસર્વથા એકચરૂપ વ્યાપ્ય ઘટી શકતું નથી, પ્રસ્તુતમાં વાદી જેનાને સથા એકચ અસિદ્ધ છે, તે એ સ્વયં અસિદ્ધ એવા ધમ વ્યાપ્ય-હેતુ અનેકવ્યક્તિવૃત્તિવાભાવરૂપ ખીએ ધર્માં જે વ્યાપક~~ ( साध्य) छे, तेनो ग १४ रीते थशे ? ( प ० ) तत्समर्थन न्याय विस्मरणादिना निमित्तेनेति सभ्यम्येतुर मर्धमसमप्रमाणयुक्तिविस्मृतिपरमन्त्रकृतमतिभ्रंशादिना कारणकरपा येन ऊसितामपि नानुमन्यते इति सिद्धां चेन्मन्यते तदोभयासिद्ध: निग्रहाधिकारणमित्यतोऽग्रे यथेति गम्यम | अचेतनाः सुखादयः इत्यादि सुखादीनामचेतनत्वसाधनाय जैनं प्रति सांख्य उत्पत्तिमच्च हेतुं करोति, उत्पत्तिमत्त्वं च सांख्यस्यानभीष्टं, तिरोभावमात्रवादित्वात् तस्य । (प०) नन्वित्यादि परः। कथमित्यादि एवमपि चेदन्यतरासिद्धता । यत् सर्वथैकमित्यादिना नैनो यौगं पृच्छति । तथा चेति सर्वथैकत्वे अनेकव्यक्तिवति स्यादित्यतोऽग्रे यत इति गम्यम् । अत्र होत्यादि परः । सर्वथैक्यमसिद्धमिति कथञ्चिद् वादित्वात् तस्य । (टि०) यदा वादीत्यादि । समर्थेनेति हेनुसाधकस्य न्यायस्य विस्मृत्यादिकारणेन । प्राश्निकानिति सभ्यान् असिद्धतामिति हेतोरसिद्धत्वमपि नाजीकरोति । (टि०) ननु कथमित्यादि । तथा चेति प्रसंगायातं प्रसंगमेव व्याख्यानयति । यथा यदिति घटपटादि ॥ तथा चेति एवमेव । अनेकेति अनेकाः त्रिभुवनकन्दा ये कुहरकलितनि केतनाः सर्वगवादिव्यक्तयस्तासु कथं वर्त्तन्ते । व्यापकमिति सर्वव्याप्यवृत्तित्ववज्र्जित सामान्यं विना । व्याप्यस्येति गवादेः । स्याद्वादिन इति जैनस्य । सर्वथैक्यमिति आर्हता हि स्याद्वादमेवांगी कृत्य वस्तुस्वरूपमभिदधति । यथा सर्वमेकमनेक नित्यमनित्यं चेति, न त्वेकान्तं सर्व सर्वथा एकमिति । " तदयुक्तम् । एकधर्मोपगमे धर्मान्तरोपगमसंदर्शनमात्रतत्परत्वेनास्य वस्तुनिश्चायकत्वाभावात् प्रसङ्गविपर्ययरूपस्यैव मौलहेतोस्तन्निश्चायकत्वात् । प्रसङ्गः खल्वत्र व्यापकविरुद्धोपलब्धिरूपः । अनेकव्यक्तिवर्त्तित्वस्य हि व्यापकमनेकत्वम्, एकान्तैकरूपस्यानेकव्यक्तिवर्त्तित्वविरोधात् । एकान्तैकरूपस्य सामान्यस्य प्रतिनियतपदार्थाधेयत्वस्वभावादपरस्य स्वभावस्याभावेनान्यपदार्थाधेयत्वासंभवात् तद्भावस्य तदभावस्य चान्योऽन्यपरिहारस्थितलक्षणत्वेन विरोधादिति सिद्धमनेकत्र वृत्तेरनेकत्वं व्यापकम्, तद्विरुद्धं च सर्वथैक्यं सामान्ये संमतं तवेति नानेकवृत्तित्वं स्याद् विरोध्यैक्य सद्भावेन व्यापकस्यानेकत्वस्य निवृत्त्या व्याप्यस्यानेकवृत्तित्वस्याऽवश्यं निवृत्तेः । न च तन्निवृत्तिरभ्युपगतेति लब्धावसरः प्रसङ्गविपर्ययाख्यो विरुद्धव्याप्तोपलब्धिरूपोऽत्र मौलो
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy