Book Title: Ratnakaravatarika Part 02
Author(s): Dalsukh Malvania, Malayvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 289
________________ हेत्वाभासः। २७७ ...६३ तथैकान्तानित्यत्वेऽपि साध्ये सौगतेन क्रियमाणेऽयं हेतुविरुद्धः; परिणामिपुरुषेणैव व्याप्तत्वात् । तथाहि-अत्यन्तोच्छेदधर्मिणि पुरुषे पुरुषान्तरचित्तवदेक सन्तानेऽपि स्मृतिप्रत्यभिज्ञाने न स्याताम् ; नित्यानित्ये पुंसि पुनः सर्वमेतदवदा.. तमुपपद्यते । विरोधादेः सामान्यविशेषवच्चित्रज्ञानवच्चासंभवात् । तथा तुरङ्गोऽयं शृङ्गसङ्गित्वादित्याद्यप्यत्रोदाहर्त्तव्यम् । ૩ તે જ રીતે એકાન્ત અનિત્ય રૂપ સાધ્યમાં પણ સૌગતથી અપાતે આ હેતુ વિરુદ્ધ છે, કારણ કે, તે પરિણામી પુરુષ સાથે વ્યાપ્ત છે. તે આ પ્રમાણે સર્વથા નાશ પામનારા ધમીપુરુષમાં એક સંતાન હોવા છતાં પણ પુરુષાન્તરનો ચિત્તની જેમ સ્મરણ અને પ્રત્યભિજ્ઞાન થશે નહિ. અર્થાત્ એક પુરુષના ચિત્ત અનુભવેલ પદાર્થનું સ્મરણ કે પ્રત્યભિજ્ઞાન અન્ય પુરૂષને ચિત્તમાં થતું નથી. તેમ એક સંતાન હોવા છતાં પણ પ્રથમ અનુભવ કરનાર પુરુષ સર્વથા નષ્ટ થઈ ગયેલ હોવાથી તેના અનુભવેલ પદાર્થનું સ્મરણ કે પ્રત્યભિજ્ઞાન તેની સંતતિમાં નહિ થાય. અને નિત્યાનિત્ય પુરુષરૂપ ધમીને વિશે આ બધું કઈ પણ દોષ વિના યુક્તિપૂર્વક સંગત થઈ જાય છે, કારણ કે તેમાં સામાન્ય વિશેષની જેમ અને - ચિત્રજ્ઞાનની જેમ વિરોધાદિ દોષોને સંભવ નથી. तीश 241 २५१५ छ, १२, तेने-शी छे, वगेरे हाहरणाने .. विरुद्ध वालासे! onl. (५०)हेतुविरुद्ध इति प्रत्यभिज्ञानादिमत्त्वादिति हेतुः। परिणामिपुरुषेणैवेति जैनाभिगमपुरुषेणैव । सामान्यविशेषवच्चित्रज्ञानवच्चासम्भवादिति सामान्य-विशेषवत् सांख्यानां चित्रज्ञानवच्च सौगतानां तद्विरोधादेरसम्भवात् । अत्रेति विरुद्धावसरे । ... (टि०) अयं हेतुरिति अवस्थामेदादितिरूपः । अत्यन्तोच्छेदेति आनत्ये क्षणिके आत्मनि । परुषेति अपरपुरुषचित्ते इव । अत्र व्यवहारमात्रं क्षणिक आत्मा तैरभ्युपगतः पुरुषशब्देन वाच्यः । सर्वमेतदिति स्मृतिप्रत्यभिज्ञानादि । अवदातमिति उज्ज्वलं वाधकप्रमाणाभावात् । विरोधादेरिति नित्यानित्ये वस्तुनि विरोधो न संभवी । सामान्येति यथा सामान्यविशेषा. त्मक वस्तु च सिद्धं, समान्यममान्यं सौगतानां विशेष एव कमनीयतां कलयति अतः सामान्यविशेषयोविरोधस्तन्निरासः पूर्वमेवोपपादितः, यथा च पञ्चवर्णचित्रज्ञानमेकस्य जायते, तथा नित्यानित्यात्मकं वस्तु । ६४ ये च सति सपक्षे पक्षविपक्षव्यापक इत्यादयो विरुद्धभेदास्तेऽस्यैव प्रपञ्चभूताः । तथाहि-सति सपक्षे चत्वारो विरुद्धाः । पक्षविपक्षव्यापको यथा-नित्यः शब्दः कार्यत्वात् । सपक्षश्चात्र चतुर्वपि. व्योमादिनित्यः, स्वकारणसमवायः कार्यत्वं; उभयान्तोपलक्षिता सत्ताऽनित्यत्वमित्येके; .. तदभिप्रायेण प्रागभावस्यापि नित्यत्वाद्युक्तमेव विरुद्धोदाहरणम् । अन्यथा न विपक्ष- व्यापि कार्यत्वं स्यात् । यदा त्वादिमत्त्वमेव कार्यत्वं तदा प्रध्वंसस्य नित्यत्वे

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315