________________
६. ५१- ]
हेत्वाभासः ।
२६३
आश्रयेत्यादि || चन्द्रेति उपराग उपप्लवः ग्रहणमिति यावत् । कथमत्रेति अस्मिन् भवत्पक्षे | असिद्धिरिति सर्वज्ञो धर्मी न भवतीत्यपि कथमित्यर्थः ॥ अस्येति सर्वज्ञधर्मिणः । सत्सिद्धिरिति सर्वज्ञसिद्धिः । ननु को नानेत्यादि ॥ सिषाधयिीति साधायतुमीप्सितत्वात् । अन्यथेति सर्वज्ञधर्म्यङ्गीकार मन्तरेणाऽऽकाशमनुकरालकर वालाकर्षणम् ।
आश्रयेत्यादि || असिद्धयेऽपि सर्वज्ञधर्म्मिणमीरितवतो भवतो अनुमाने प्रमाणागोचरत्वादस्येति हेतौ यद्याश्रयासिद्धिदोषो न तन्ममानुमाने चन्द्रोपरागः दिज्ञानान्यथानुपपत्तेरिति साधने । सेति आश्रयासिद्धता कथं स्यात् । एकस्य धर्मिणोऽङ्गीकारादुभयत्र दोषसंभवान्निर्दोषत्वेऽन्यतरस्यापरस्याप्यदोषत्वात् । तवानुमानं सदोषं चेत् तत् ममानुमानं भवत्साधनेन न दूष्यते, सदोष - स्यापरं दूषयितुमनीशत्वात् । प्रकृतेऽपीति अस्मदनुमानेऽपि । असाविति आश्रयासिद्धता ॥ अन्यस्यास्येति ॥ सर्वज्ञधर्मिणं विमुच्यापरधर्मिणः । अन्यपक्षोपदाने नापरपक्षदूषणमुद्भावयितुं न प्रार्थते ।
तथा च
" विकल्पाद् धर्मिणः सिद्धिः क्रियतेऽथ निषिध्यते । द्विधाऽपि धर्मिणः सिद्धिर्विकल्पात् ते समागता" ॥१॥
द्वयमपि नास्मि करोमीत्यप्यनभिधेयम्, विधिप्रतिषेधयोर्युगपद्विधानस्य प्रतिषेधस्य चासंभवात् । यदि च द्वयमपि न करोषि तदा व्यक्तममूल्यक्रयी कथं नोपहासाय जायसे ?, तथातायामाश्रयासिद्धयुद्भावनाऽघटनात् ।
ननु यदि विकल्पसिद्धेऽपि धर्मिणि प्रमाणमन्वेषणीयम्, तदा प्रमाणसिद्धेऽपि प्रमाणान्तरमन्विष्यताम्, अन्यथा तु विकल्पसिद्धेऽपि पर्याप्तं प्रमाणान्वेषणेन, अहमहमिकया प्रमाणलक्षणपरीक्षणं परीक्षकाणामकक्षीकरणीयं च स्यात्, तावन्मात्रेणैव सर्वस्यापि सिद्धेः । तथा च चाक्षुवत्वादिरपि शब्दानित्यत्वे साध्ये सम्यग्धेतुरेव भवेदिति चेत् ।
અને એ રીતે ધમીની સિદ્ધિ વિકલ્પથી કરાય છે, અથવા વિકલ્પથી ધી ના નિષેધ કરાય છે, એમ હોય તેા વિધિ અને નિષેધ એમ ઉભય પ્રકારે ધસીની સિદ્ધિ તમારે પણ વિકલ્પથી જ થઈ.
શકા—પણુ (ધર્મીની સિદ્ધિ માટે) હું વિધિ કે નિષેધ બન્નેમાંથી કઈ પણ કરતા નથી.
८
સમાધાન એમ પણ કહી શકાય તેમ નથી, કારણ કે-વિધિ અને પ્રતિષેધ એ ખન્નેનું એકી સાથે વિધાન કે પ્રતિષેધ થઈ શકતાં નથી, અને જો વિધિ કે નિષેધ એ અન્ને ન કરાતા ખરેખર મૂલ્ય વિના પદાર્થને ખરીદનાર તમે હાસ્યાસ્પદ કેમ નહિ થાવ ? અને જ્યાં વિકલ્પથી વિધિ-નિષેધ હોય ત્યાં આશ્રચાસિદ્ધનું ઉદ્દાવન ઘટતું નથી.
શંકા—વિકલ્પથી સિદ્ધ થયેલ ધમીમાં પણ જો પ્રમાણ શેાધવુ' પડતું હોય તે પ્રમાણુ સિદ્ધ ધીમાં પણ ખીજું પ્રમાણ શેાધે; અને એમ ન માનેા તા વિકલ્પ