Book Title: Ratnakaravatarika Part 02
Author(s): Dalsukh Malvania, Malayvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 273
________________ ६. ५१- ] हेत्वाभासः । २६३ आश्रयेत्यादि || चन्द्रेति उपराग उपप्लवः ग्रहणमिति यावत् । कथमत्रेति अस्मिन् भवत्पक्षे | असिद्धिरिति सर्वज्ञो धर्मी न भवतीत्यपि कथमित्यर्थः ॥ अस्येति सर्वज्ञधर्मिणः । सत्सिद्धिरिति सर्वज्ञसिद्धिः । ननु को नानेत्यादि ॥ सिषाधयिीति साधायतुमीप्सितत्वात् । अन्यथेति सर्वज्ञधर्म्यङ्गीकार मन्तरेणाऽऽकाशमनुकरालकर वालाकर्षणम् । आश्रयेत्यादि || असिद्धयेऽपि सर्वज्ञधर्म्मिणमीरितवतो भवतो अनुमाने प्रमाणागोचरत्वादस्येति हेतौ यद्याश्रयासिद्धिदोषो न तन्ममानुमाने चन्द्रोपरागः दिज्ञानान्यथानुपपत्तेरिति साधने । सेति आश्रयासिद्धता कथं स्यात् । एकस्य धर्मिणोऽङ्गीकारादुभयत्र दोषसंभवान्निर्दोषत्वेऽन्यतरस्यापरस्याप्यदोषत्वात् । तवानुमानं सदोषं चेत् तत् ममानुमानं भवत्साधनेन न दूष्यते, सदोष - स्यापरं दूषयितुमनीशत्वात् । प्रकृतेऽपीति अस्मदनुमानेऽपि । असाविति आश्रयासिद्धता ॥ अन्यस्यास्येति ॥ सर्वज्ञधर्मिणं विमुच्यापरधर्मिणः । अन्यपक्षोपदाने नापरपक्षदूषणमुद्भावयितुं न प्रार्थते । तथा च " विकल्पाद् धर्मिणः सिद्धिः क्रियतेऽथ निषिध्यते । द्विधाऽपि धर्मिणः सिद्धिर्विकल्पात् ते समागता" ॥१॥ द्वयमपि नास्मि करोमीत्यप्यनभिधेयम्, विधिप्रतिषेधयोर्युगपद्विधानस्य प्रतिषेधस्य चासंभवात् । यदि च द्वयमपि न करोषि तदा व्यक्तममूल्यक्रयी कथं नोपहासाय जायसे ?, तथातायामाश्रयासिद्धयुद्भावनाऽघटनात् । ननु यदि विकल्पसिद्धेऽपि धर्मिणि प्रमाणमन्वेषणीयम्, तदा प्रमाणसिद्धेऽपि प्रमाणान्तरमन्विष्यताम्, अन्यथा तु विकल्पसिद्धेऽपि पर्याप्तं प्रमाणान्वेषणेन, अहमहमिकया प्रमाणलक्षणपरीक्षणं परीक्षकाणामकक्षीकरणीयं च स्यात्, तावन्मात्रेणैव सर्वस्यापि सिद्धेः । तथा च चाक्षुवत्वादिरपि शब्दानित्यत्वे साध्ये सम्यग्धेतुरेव भवेदिति चेत् । અને એ રીતે ધમીની સિદ્ધિ વિકલ્પથી કરાય છે, અથવા વિકલ્પથી ધી ના નિષેધ કરાય છે, એમ હોય તેા વિધિ અને નિષેધ એમ ઉભય પ્રકારે ધસીની સિદ્ધિ તમારે પણ વિકલ્પથી જ થઈ. શકા—પણુ (ધર્મીની સિદ્ધિ માટે) હું વિધિ કે નિષેધ બન્નેમાંથી કઈ પણ કરતા નથી. ८ સમાધાન એમ પણ કહી શકાય તેમ નથી, કારણ કે-વિધિ અને પ્રતિષેધ એ ખન્નેનું એકી સાથે વિધાન કે પ્રતિષેધ થઈ શકતાં નથી, અને જો વિધિ કે નિષેધ એ અન્ને ન કરાતા ખરેખર મૂલ્ય વિના પદાર્થને ખરીદનાર તમે હાસ્યાસ્પદ કેમ નહિ થાવ ? અને જ્યાં વિકલ્પથી વિધિ-નિષેધ હોય ત્યાં આશ્રચાસિદ્ધનું ઉદ્દાવન ઘટતું નથી. શંકા—વિકલ્પથી સિદ્ધ થયેલ ધમીમાં પણ જો પ્રમાણ શેાધવુ' પડતું હોય તે પ્રમાણુ સિદ્ધ ધીમાં પણ ખીજું પ્રમાણ શેાધે; અને એમ ન માનેા તા વિકલ્પ

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315