Book Title: Ratnakaravatarika Part 02
Author(s): Dalsukh Malvania, Malayvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 279
________________ ६. ५१पंक्षाभासः । २६७ कतर इति मूको वाचाटो वा भव्यः । ननु भवानिति जिभाषितं निवचारय त्वम् । मूकतेति मूकत्वमेव तत्त्वमिति वदसि । निष्प्रमाणके इति सप्तम्यन्तो विकल्पसिद्धो धम्यङ्गीकृतो मूकताधर्मश्च तदविनाभावी इति मूखों भवान् यां शाखामवलम्ब्य तिष्ठसि तामेवच्छेत्तमुद्यतः । मूकताधर्मविशुद्धं विकल्पशुद्धं धर्मिणमाश्रित्य तमेव पराभवितुं प्रभवसि । न च सैवेति विकल्पसिद्धिः । कृतमिति पर्याप्तम् । तदन्तरेणेति प्रमाणं विना। नियतेति निश्चयानुत्पादात् । अत्रेति द्वये सर्वज्ञस्यास्तित्वनास्तित्वलक्षणे । अन्यतरस्मिन्निति एकस्मिन्नस्तित्वे नास्तित्वे वा । दुर्द्धर इति वावदूकतादुर्मदोऽपि । क इति वादी प्रतिवादी वा । साधीयसीति साधुप्रकृष्टासाधुगणादिष्टेऽसौ वा ईयस् प्रत्ययः । तद्वदिष्टे मेयस्स बहुलमित्युकारलोपे सिद्धम् । तयेति खरविषाणादौ विकल्पसिद्धया । एवं शब्दे चाक्षुषत्वमपि सिद्धयेदिति चेत् ? सत्यम् । तद्विकल्पसिंद्ध विधाय यदि तत्रास्तित्वं प्रमाणेन प्रसाधयितुं शक्यते, तदानीमस्तु नाम तसिद्धिः; न चैवम् , तत्र प्रवर्तमानस्य सर्वस्य हेतोः प्रत्यक्षप्रतिक्षिप्तपक्षत्वेनाकक्षीकारार्हत्वात् , ततः कथमस्तित्वाप्रसिद्धौ शब्दे चाक्षुषत्वसिद्धिरस्तु ? । एवं च नाश्रयासिद्धो हेत्वाभासः समस्तीति स्थितम् ॥ ३१ न चैवं विश्वस्य परिणामिकारणत्वादित्यस्यापि गमकता प्राप्नोति, अस्य स्वरूपासिद्धत्वात् प्रधानासिद्धौ विश्वस्य तत्परिणामित्वासिद्धेः । श-भीने विपास सिद्ध मानवाथी श६३५ धान विषे 'चाक्षुषत्व" तु पण सिद्ध थशे. સમાધાન–બરાબર છે, તેની પ્રથમ વિકસિદ્ધિરૂપે વિધિ કરીને પછી ने तेनु मस्तित्व प्रमाथी सिद्धि ४२ शातुं डोय तो त 'चाक्षुपत्व'नी સિદ્ધિ ભલે થાય પરંતુ એવું નથી. કારણ કે શબ્દમાં ચાક્ષુષત્વના અસ્તિત્વને સિદ્ધ કરવા પ્રવર્તમાન સમસ્ત હેતુઓ પ્રત્યક્ષ પ્રમાણથી બાધિત પક્ષવાળા હોવાથી સ્વીકારવાને ગ્ય નથી, તેથી ચાક્ષુષત્વના અસ્તિત્વની સિદ્ધિ થઈન હોવાથી શબ્દમાં ચાક્ષુષત્વની સિદ્ધિ કઈ રીતે થશે ? અર્થાત નહિ થાય. આ રીતે આશ્રયાસિદ્ધ હેત્વાભાસ નથી એ સિદ્ધ થયું. હ૩૧ અને આ રીતે વિશ્વનું પરિણામી કારણ હોવાથી આ હેતુ તેને આશ્રય અસિદ્ધ હોવા છતાં ગમક નથી, કારણ કે, આ હેતુ સ્વરૂપસિદ્ધ છે, કારણ કે, પ્રધાન જ અસિદ્ધ છે, તે એ (પ્રધાન) વિશ્વના પરિણામિત્વ કારણ રૂપે સુતરા અસિદ્ધ છે. . (प.) एवमिति विकल्पादेव । सत्यमित्यादि सूरिः। न चैवमित्यतोऽग्रे यत इति गम्यम् । तत्रेतिशब्दस्य चाक्षुषत्वे । एवं च नाश्रयासिद्धो हेत्वाभासः समस्तीति स्थितमिति विकल्पसिद्धस्यापि भावात् । एवं शब्द इत्यादि । तदिति चाक्षुषत्वम् । तत्रेति शब्दे । अस्तित्वमिति चाक्षु. षत्वस्येति संबन्धः । तत्सिद्धिरिति चाक्षुषत्वसिद्धिः । तति चाक्षुषत्वे-यथा शब्दश्चाक्षुषः ।

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315