Book Title: Ratnakaravatarika Part 02
Author(s): Dalsukh Malvania, Malayvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 278
________________ २६८ पक्षाभासः । [.६.५१ 5 हेतोरिति सत्त्वकृतकत्वादेः । प्रत्यक्षेति अध्यक्षवाधितपक्षत्वेन शब्दश्चाक्षुषः:- अत्र प्रयुज्यमानः सर्वोऽपि हेतुः प्रत्यक्षविरुद्ध इत्यर्थः ॥ शब्दे चाक्षुषत्वाननुभवात् श्रावणत्वात् तस्य । न चैवमिति विकल्पसिद्धधर्म्यङ्गीकारेणाऽ प्रयासिद्धाभावे || अस्येति विश्वस्य परिणामिकारणत्वादितिहेतोः । प्रधानेति प्रकृतेरसिद्धौ । तत्परिणामीति प्रकृति-परिणामित्वस्याऽसिद्धेः । ६३२ एवमाश्रयैकदेशा सिद्धोऽपि न हेत्वाभासः । तर्हि प्रधानात्मानौ नित्यावकृतकत्वादित्ययमप्यात्मनीव प्रधानेऽपि नित्यत्वं गमयेत् तदसत्यम् । नित्यत्वं खल्वाद्यन्तशून्य सद्रूपत्वम्, आद्यन्तविरहमात्रं वा विवक्षितम् । आद्येऽयन्ताभावेन व्यभिचारः, तस्याकृतकस्याप्यतद्रूपत्वात् । द्वितीये सिद्धसाध्यता, अत्यन्ताभावरूपतथा प्रधानस्य (द्यन्तरहितत्वेन तदभाववादिभिरपि स्वीकारात् । तर्हि देवदत्तवान्ध्येयौ वक्त्रवन्तौ वक्तृत्वादित्येवं हेतुरस्तु । नैवम् । न वान्ध्येयो वक्त्रवान् असत्त्वादित्यनेन तद्बाधनात् । तदसत्त्वं च साधकप्रमाणाभावात् सुप्रसिद्धम् । " $૩ર એ જ રીતે આશ્રયકદેશાસિદ્ધ પણ હેત્વાભાસ નથી. શકા—જો આશ્રયેકદેશાસિદ્ઘને હેત્વાભાસ માનવામાં ન આવે તેા-પ્રધાન અને આત્મા નિત્ય છે, કારણ કે, તે કૃતક છે' આ અનુમાનમાં “અકૃતકત્વ’ હેતુ જેમ આત્માની નિત્યતાને ગમક છે, તેમ પ્રધાનની નિત્યતાનેા પણ ગમક થશે. સમાધાન—આ કથન સાચું નથી કારણ કે, અહીં પ્રશ્ન છે કે, નિત્ય એટલે શુ ? જે આદિ અને અન્ત રહિત છતાં સટ્રૂપ હોય તે વિવક્ષિત છે; કે માત્ર આદિ અને અન્તને અભાવ ? પહેલા વિકલ્પમાં અત્યન્તાભાવથી વ્યભિચાર આવશે. કારણ કે, અત્યન્તાભાવ અકૃતક હાવા છતાં તેવા નથી એટલે કે-આદિ અતरहित सद्र्यड नथी. -मील विदपभां सिध्यसाध्य होष भावशे, अश्थ है-प्रधाનના અભાવ માનનારાએ એ અત્યન્તાભાવ રૂપ હોવાથી પ્રધાનને આદિ અને અન્તરહિત માનેલ છે. શકા—તે પછી દેવદત્ત અને વયાપુત્ર મુખવાળા છે, કારણ કે—વકતા छे." આ હેતુ ગમક છે. સમાધાન—એમ પણ કહી શકશે નહિ, કારણ કે-વન્ધ્યાપુત્ર મુખવાળા नथी, अरएणु है, ते असत् है." मा (अति) अनुभानथी उपरोक्त अनुभान માધિત થાય છે, અને વન્ધ્યાપુત્રનું અલવ તા વધ્યા પુત્રને સિદ્ધ કરનાર પ્રમાણુ न होवाथी प्रसिद्ध ४ छे. (१०) न हेत्वाभास इति तद्वदेव । तर्हि प्रधानात्मानावित्यादि भयं हेत्वाभास चेन्न भव इति शेषम् । तदसत्यमित्यादि सूरिः । अतद्रूपत्वादिति आद्यन्तशून्यो वर्त्तते स परं सद्रूपो न भवति । आद्यन्तरहितत्वेनेति अत्यन्ताभावरूपत्वेन । तदभाववादिभिरपीति अस्माभिरपि । तत्यादि परः । नैवमित्यादि सूरिः । अनेनेति प्रतिहेतुना । तदसत्त्वमिति ... वान्ध्येयासत्त्वम् । तर्हि प्रधानेत्यादि ॥ आद्यन्तेति यस्यादिरन्तो वा न ज्ञायते बहुकालस्थितत्वात् तत्सत्वं निरादिरन्तं किमपि वा । तस्येति अत्यन्ताभावस्य । अतद्रूपेति : आयन्तशून्यसद्रू

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315