________________
२६८
पक्षाभासः ।
[.६.५१
5
हेतोरिति सत्त्वकृतकत्वादेः । प्रत्यक्षेति अध्यक्षवाधितपक्षत्वेन शब्दश्चाक्षुषः:- अत्र प्रयुज्यमानः सर्वोऽपि हेतुः प्रत्यक्षविरुद्ध इत्यर्थः ॥ शब्दे चाक्षुषत्वाननुभवात् श्रावणत्वात् तस्य । न चैवमिति विकल्पसिद्धधर्म्यङ्गीकारेणाऽ प्रयासिद्धाभावे || अस्येति विश्वस्य परिणामिकारणत्वादितिहेतोः । प्रधानेति प्रकृतेरसिद्धौ । तत्परिणामीति प्रकृति-परिणामित्वस्याऽसिद्धेः । ६३२ एवमाश्रयैकदेशा सिद्धोऽपि न हेत्वाभासः । तर्हि प्रधानात्मानौ नित्यावकृतकत्वादित्ययमप्यात्मनीव प्रधानेऽपि नित्यत्वं गमयेत् तदसत्यम् । नित्यत्वं खल्वाद्यन्तशून्य सद्रूपत्वम्, आद्यन्तविरहमात्रं वा विवक्षितम् । आद्येऽयन्ताभावेन व्यभिचारः, तस्याकृतकस्याप्यतद्रूपत्वात् । द्वितीये सिद्धसाध्यता, अत्यन्ताभावरूपतथा प्रधानस्य (द्यन्तरहितत्वेन तदभाववादिभिरपि स्वीकारात् । तर्हि देवदत्तवान्ध्येयौ वक्त्रवन्तौ वक्तृत्वादित्येवं हेतुरस्तु । नैवम् । न वान्ध्येयो वक्त्रवान् असत्त्वादित्यनेन तद्बाधनात् । तदसत्त्वं च साधकप्रमाणाभावात् सुप्रसिद्धम् ।
"
$૩ર એ જ રીતે આશ્રયકદેશાસિદ્ધ પણ હેત્વાભાસ નથી.
શકા—જો આશ્રયેકદેશાસિદ્ઘને હેત્વાભાસ માનવામાં ન આવે તેા-પ્રધાન અને આત્મા નિત્ય છે, કારણ કે, તે કૃતક છે' આ અનુમાનમાં “અકૃતકત્વ’ હેતુ જેમ આત્માની નિત્યતાને ગમક છે, તેમ પ્રધાનની નિત્યતાનેા પણ ગમક થશે. સમાધાન—આ કથન સાચું નથી કારણ કે, અહીં પ્રશ્ન છે કે, નિત્ય એટલે શુ ? જે આદિ અને અન્ત રહિત છતાં સટ્રૂપ હોય તે વિવક્ષિત છે; કે માત્ર આદિ અને અન્તને અભાવ ? પહેલા વિકલ્પમાં અત્યન્તાભાવથી વ્યભિચાર આવશે. કારણ કે, અત્યન્તાભાવ અકૃતક હાવા છતાં તેવા નથી એટલે કે-આદિ અતरहित सद्र्यड नथी. -मील विदपभां सिध्यसाध्य होष भावशे, अश्थ है-प्रधाનના અભાવ માનનારાએ એ અત્યન્તાભાવ રૂપ હોવાથી પ્રધાનને આદિ અને અન્તરહિત માનેલ છે.
શકા—તે પછી દેવદત્ત અને વયાપુત્ર મુખવાળા છે, કારણ કે—વકતા छे." આ હેતુ ગમક છે.
સમાધાન—એમ પણ કહી શકશે નહિ, કારણ કે-વન્ધ્યાપુત્ર મુખવાળા नथी, अरएणु है, ते असत् है." मा (अति) अनुभानथी उपरोक्त अनुभान માધિત થાય છે, અને વન્ધ્યાપુત્રનું અલવ તા વધ્યા પુત્રને સિદ્ધ કરનાર પ્રમાણુ न होवाथी प्रसिद्ध ४ छे.
(१०) न हेत्वाभास इति तद्वदेव । तर्हि प्रधानात्मानावित्यादि भयं हेत्वाभास चेन्न भव इति शेषम् । तदसत्यमित्यादि सूरिः । अतद्रूपत्वादिति आद्यन्तशून्यो वर्त्तते स परं सद्रूपो न भवति । आद्यन्तरहितत्वेनेति अत्यन्ताभावरूपत्वेन । तदभाववादिभिरपीति अस्माभिरपि । तत्यादि परः । नैवमित्यादि सूरिः । अनेनेति प्रतिहेतुना । तदसत्त्वमिति ... वान्ध्येयासत्त्वम् ।
तर्हि प्रधानेत्यादि ॥ आद्यन्तेति यस्यादिरन्तो वा न ज्ञायते बहुकालस्थितत्वात् तत्सत्वं निरादिरन्तं किमपि वा । तस्येति अत्यन्ताभावस्य । अतद्रूपेति : आयन्तशून्यसद्रू