Book Title: Ratnakaravatarika Part 02
Author(s): Dalsukh Malvania, Malayvijay
Publisher: L D Indology Ahmedabad
View full book text
________________
२६४
हेत्वाभासः ।
[ ६.५१
સિદ્ધ ધીમાં પણ પ્રમાણુ શેાધવાથી સર્યું, અને તેમ થતાં હું પહેલે પ્રમાણુ લક્ષ્ણુની પરીક્ષા કરું એ પ્રમાણે પરીક્ષકેને સ્વીકાય નહિ થાય, કારણ કેવિકલ્પમાત્રથી સમસ્ત પટ્ટાની સિદ્ધિ થઈ જશે, અને તેમ થતાં શબ્દમાં मनित्यत्व साध्य सिद्ध खानु होय त्यारे "चाक्षुपत्व" विगेरे पण सभ्यग् હેતુ થઈ જશે.
( प ० ) द्विधापीति क्रियतेऽथ निषिध्यते इत्येवं द्वौ प्रकारौ । न करोषीति इत्यनेन चलादपि प्रतिषेधः समायातः । तथातायामिति विकल्पसिद्धधर्मस्वीकारे ।
( प ० ) तावन्मात्रेणैवेति विकल्पमात्रेणैव । तथा चेति विकल्पादेव साध्यसिद्धौ । विकल्पादित्यादि ॥ द्विघापीति विधिमुखेन निषेधद्वारेण वा द्वयमपीति विधिनिषेध -
लक्षणाम् ।
་
अस्मीति अहम् | अनभिधेयसति अभिधातुमशक्यम् । यदि च द्वयमिति विधि निषेधं च न विधिमाश्रयेन निषेधमाश्रये - इत्यङ्गीकारः सारस्तव चेतसि चकास्याच्चेत् तदा त्रपापात्रं भवान् वादिपद्युदासीनस्य हासार्हत्वात् । यथा कश्चित् वेतनमप्रदाय वस्त्वादातुमुद्यतः, तथा त्वं विधिनिपेधानाश्रयन् जयाभिलाप्युपहासाय जायसे ॥ तथातायामिति उपहासास्पदत्वे सत्यपि करोषि चेत् ।
ननु यदीत परवादी वावदूकतां विवरीतुमुद्यतः । अन्यथेति प्रमाणसिद्धे धर्मिणि प्रमाणान्तरागवेषणे |
तावन्मात्रेणेति विकल्पमात्रेणैव ।
।
तदत्यल्पम् । विकल्पाद्धि सत्त्वासत्त्वसाधारणं धर्मिमात्रं प्रतीयते, न तु तावन्मात्रेणैव तदस्तित्वस्यापि प्रतीतिरस्ति यतोऽनुमानाऽनर्थक्यं भवेत्; अन्यथा पृथिवी वरसाक्षात्कारे कृशानुमत्त्वसाधनमप्यपार्थ भवेत् । तस्याग्निमतो वा प्रत्यक्षेणैव प्रेक्षणात् । अग्निमत्त्वानग्निमत्त्व विशेपशून्यस्य शैलमात्रस्य प्रत्यक्षेण परिच्छेदाद् नानुमानानर्थक्यमिति चेत् । तस्तित्व - नास्तित्वविशेषशून्यस्य सर्वज्ञमात्रस्य विकल्पेनाssकलनात् कथमत्राप्यनुमानानर्थक्यं स्यात् ? । अस्तित्वनास्तित्वव्यतिरेकेण कीदृशी - सर्वज्ञमात्र सिद्धिरिति चेत् ? अग्निमत्वानग्निमत्त्वञ्यतिरेकेण क्षोणीधरमात्रसिद्धिरपि कीदृशी ? इति वाच्यम् | क्षोणीधरोऽयमित्येतावन्मात्रप्तिरेवेति चेत्, इंतरत्रापि सर्वज्ञ इत्येतावन्मात्रमिव साऽस्तु केवलमेका प्रमाणलक्षणोपपन्नत्वात् प्रामाणिकी, तदन्या यादवैकल्पिकति ।
>
સમાધાન તમારું આ કથન તુચ્છ છે, કારણ કે, વિકલ્પથી તે સત્ત્વ અને સવમાં સામાન્યરૂપ એવા ધમી જ પ્રતીત થાય છે, પર ંતુ એટલા માત્રથી (વિકલ્પમાત્રથી) ધીના અસ્તિત્વની પ્રતીતિ થતી નથી, કે જેથી અનુમાન નિષ્ફળ થાય, અન્યથા પર્વતના સાક્ષાત્કાર થવાથી તેની અગ્નિમત્તાને સિદ્ધ કરવી એ પણ નિષ્ફળ થશે, કારણ કે, અશિવાળા, કે અગ્નિરહિત એવા પવ ત તા પ્રત્યક્ષથી જ સેવાય છે,

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315