SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २६४ हेत्वाभासः । [ ६.५१ સિદ્ધ ધીમાં પણ પ્રમાણુ શેાધવાથી સર્યું, અને તેમ થતાં હું પહેલે પ્રમાણુ લક્ષ્ણુની પરીક્ષા કરું એ પ્રમાણે પરીક્ષકેને સ્વીકાય નહિ થાય, કારણ કેવિકલ્પમાત્રથી સમસ્ત પટ્ટાની સિદ્ધિ થઈ જશે, અને તેમ થતાં શબ્દમાં मनित्यत्व साध्य सिद्ध खानु होय त्यारे "चाक्षुपत्व" विगेरे पण सभ्यग् હેતુ થઈ જશે. ( प ० ) द्विधापीति क्रियतेऽथ निषिध्यते इत्येवं द्वौ प्रकारौ । न करोषीति इत्यनेन चलादपि प्रतिषेधः समायातः । तथातायामिति विकल्पसिद्धधर्मस्वीकारे । ( प ० ) तावन्मात्रेणैवेति विकल्पमात्रेणैव । तथा चेति विकल्पादेव साध्यसिद्धौ । विकल्पादित्यादि ॥ द्विघापीति विधिमुखेन निषेधद्वारेण वा द्वयमपीति विधिनिषेध - लक्षणाम् । ་ अस्मीति अहम् | अनभिधेयसति अभिधातुमशक्यम् । यदि च द्वयमिति विधि निषेधं च न विधिमाश्रयेन निषेधमाश्रये - इत्यङ्गीकारः सारस्तव चेतसि चकास्याच्चेत् तदा त्रपापात्रं भवान् वादिपद्युदासीनस्य हासार्हत्वात् । यथा कश्चित् वेतनमप्रदाय वस्त्वादातुमुद्यतः, तथा त्वं विधिनिपेधानाश्रयन् जयाभिलाप्युपहासाय जायसे ॥ तथातायामिति उपहासास्पदत्वे सत्यपि करोषि चेत् । ननु यदीत परवादी वावदूकतां विवरीतुमुद्यतः । अन्यथेति प्रमाणसिद्धे धर्मिणि प्रमाणान्तरागवेषणे | तावन्मात्रेणेति विकल्पमात्रेणैव । । तदत्यल्पम् । विकल्पाद्धि सत्त्वासत्त्वसाधारणं धर्मिमात्रं प्रतीयते, न तु तावन्मात्रेणैव तदस्तित्वस्यापि प्रतीतिरस्ति यतोऽनुमानाऽनर्थक्यं भवेत्; अन्यथा पृथिवी वरसाक्षात्कारे कृशानुमत्त्वसाधनमप्यपार्थ भवेत् । तस्याग्निमतो वा प्रत्यक्षेणैव प्रेक्षणात् । अग्निमत्त्वानग्निमत्त्व विशेपशून्यस्य शैलमात्रस्य प्रत्यक्षेण परिच्छेदाद् नानुमानानर्थक्यमिति चेत् । तस्तित्व - नास्तित्वविशेषशून्यस्य सर्वज्ञमात्रस्य विकल्पेनाssकलनात् कथमत्राप्यनुमानानर्थक्यं स्यात् ? । अस्तित्वनास्तित्वव्यतिरेकेण कीदृशी - सर्वज्ञमात्र सिद्धिरिति चेत् ? अग्निमत्वानग्निमत्त्वञ्यतिरेकेण क्षोणीधरमात्रसिद्धिरपि कीदृशी ? इति वाच्यम् | क्षोणीधरोऽयमित्येतावन्मात्रप्तिरेवेति चेत्, इंतरत्रापि सर्वज्ञ इत्येतावन्मात्रमिव साऽस्तु केवलमेका प्रमाणलक्षणोपपन्नत्वात् प्रामाणिकी, तदन्या यादवैकल्पिकति । > સમાધાન તમારું આ કથન તુચ્છ છે, કારણ કે, વિકલ્પથી તે સત્ત્વ અને સવમાં સામાન્યરૂપ એવા ધમી જ પ્રતીત થાય છે, પર ંતુ એટલા માત્રથી (વિકલ્પમાત્રથી) ધીના અસ્તિત્વની પ્રતીતિ થતી નથી, કે જેથી અનુમાન નિષ્ફળ થાય, અન્યથા પર્વતના સાક્ષાત્કાર થવાથી તેની અગ્નિમત્તાને સિદ્ધ કરવી એ પણ નિષ્ફળ થશે, કારણ કે, અશિવાળા, કે અગ્નિરહિત એવા પવ ત તા પ્રત્યક્ષથી જ સેવાય છે,
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy