Book Title: Ratnakaravatarika Part 02
Author(s): Dalsukh Malvania, Malayvijay
Publisher: L D Indology Ahmedabad
View full book text
________________
धर्मिधर्मयोभेदाभेदः ।
२१७
तैर्विनापीति सहकारिभिविनापि । नन्वित्यादि परः । न करोतीत्यतोऽग्रे यत इति गम्यम् । स तीत्यादि सूरिः।
[अथ] तद्विरहेत्यादि परः । तर्हि कालान्तरेऽपीत्यादि सूरिः। न कुर्यादित्यतोयत इति गम्यम् ।
अथायमित्यादि परः । तदसदित्यादि सूरिः । अनतिरेकादिति एकत्वात् । सत्त्वे वेति सत्त्वे वा साकल्यवैकल्ययोः । अथ सहकारीत्यादि परः । अस्तु तावदित्यादि सूरिः । प्रष्ट इति प्रधानम् । परीहार इति उत्तरम् । तत्वेऽपीति भिन्नत्वेऽपि । सोऽपीति तस्यापि सहकारिसाकल्यान्तःपातित्वात् । तदैवेति प्रथमक्षणेऽपि । प्रसङ्गपरिहारायेति जनोपन्यस्तप्रसङ्गनिषेधाय । परिकल्पिताविति त्वति ज्ञेयम् । अभिधातुं शक्य इति भवतापि । भावस्याकर्तृत्वप्रसङ्गादिति स्वभावरहितत्वात्।।
(टि०) अयमिति पदार्थः ।। तत्सन्निधाविति अपेक्षणीयसहकार्यादिकारणसामीप्ये ॥ तैरिति सहकारिभिः ।
सहकार्यन्तरमिति सहकारिभिरुपकारवेलायां अपरसहकारिकारणानि गवेषणीयानि । तेनापीति सहकारिकारणान्तरेणापि । तथाऽमी इति सहकारिणो दण्डचक्रचीवरदोरकादयः । अतत्स्वभावमिति अभावस्वरूपमुपकारमिति संवन्धः । तेनापीति अतत्स्वभावेनापि उपकारेण तस्येति उत्पद्यमानस्य । अस्येति उत्तद्यमानस्य । स्वभावव्यावृत्तिरिति तैः सहैव करोतीत्येवंरूपस्वरूपस्य न व्यावृत्तिरत एव स्वभावसत्त्वे सहकारिभिविनापि करणप्रसङ्गः । अस्येति उत्पद्यमानपदार्थस्य । तैरिति सहकारिभिविना । यदि सहकारिणोऽन्तरेणापि कुर्यात्तत्तः सहैव करोतीत्येवं लक्षणस्वभावं परित्यजेत् । भेद इति विशेषः । सहकारीति सहकारिसाकल्ये। प्रत्युत्तेति विशेषेण गच्छतोऽपि सहकारिणः । अन्यथेति सहकार्यपगमे कार्यकारणभावाभावात् । अकरणे तैः सह करोतीति स्वभावनाशः स्यात् ।
अत एवेति स्वभावहानिप्रसङ्गादेव । तद्विरहेति सहकारिकारणविरहेऽकर्ता । तद्विरहेति तेन प्रथमं सहकारिविरह एव कर्तव्यः ।
(टिक) तथा चेति सहकारिविरहे सहकारिसंयोगे च। भावेति पदार्थमेदः ॥ अयमिति विरुद्धधर्माऽध्यासः । तद्वैकल्यमिति सहकारिविकलता। अनतिरेकादिति अभेदात् । अस्येति धर्मिणः । तत्साकल्येति सहकारिसकलता-विकलते । सत्त्वे वेति साकल्यवैकल्ययोविद्यमानत्वे । धर्ममेदेऽपीति यथा घटपटयोः परस्परमत्यन्तमेदे घटस्य विध्वंसेऽपि न घटस्य किञ्चिद् भवति । तत इति धम्मिणः । तेपामिति सहकारिसाकल्य-वैकल्यादिधर्माणाम् । तत्त्वेऽपीति एकान्तभेदेऽपि । तदैवेति प्रथमक्षण एव । असाविति पदार्थः ॥ गीर्वाणति देवशापेनापि । अपहरतयितमिति निराकर्त्तम् । भेदप्रसंगति मेदप्रसंगस्य परित्यागाय । भिन्नस्वभावाविति एकान्तेन धमिणः सकाशतः। विरुद्धधर्मेति अन्त्यक्षणस्य क्रियाकर्तृत्वं पूर्वस्य च न ।
९७ एवं च यद्विरुद्धधर्माध्यस्तं, तद्भिन्नं, यथा शीतोष्णे, विरुद्धधर्माध्यस्तश्च विवादास्पदीभूतो भाव इति न नित्यैकान्तासद्धिः । एवं चोपस्थितमिदं नित्यानित्यात्मकं वस्तु, उत्पादव्ययध्रौव्यात्मकत्वान्यथानुपपत्तेरिति । तथाहि-सर्व वस्तु द्रव्या

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315