________________
२६४
धर्मिधर्मयोभेदाभेदः।
५.८तैः सहैव करोतीति स्वभावं जह्यात् । स तर्हि स्वभावभेदः सहकारिसाहित्ये सति कार्यकरणनियतः सहकारिणो न जह्यात् ; प्रत्युत पलायमानानपि गलेपादिकयोप.. स्थापयेत् , अन्यथा स्वभावहानिप्रसङ्गात् । __अत एव न तृतीयोऽपि, कर्तृस्वभावापरावृत्तेः । अथ तद्विरहाकर्तृस्वभावः, तर्हि कालान्तरेऽपि स्वहेतुबशादुपसर्पतोऽपि सहकारिणः पराणुध न कुर्यात् , तद्विरहाकर्तृशीलः खल्वयमिति ।
तुरीयभेदे विरुद्धधर्माध्यासः, यः खलु, सहकारिसंहितः, स. कथं तद्विरहितः स्यात् ! , तथाच भावभेदो भवेत् । अथायं कालभेदेन सुपरिहर एव; अन्यदा हि सहकारिसाकल्यम्, अन्यदा च तद्वैकल्यमिति । तदसत् । धर्मिणोऽनतिरेकात् । .. कालभेदेऽपि ह्येक एव धर्मी स्वीचक्रे । तथाचास्य कथं तत्साकल्यवैकल्ये स्याताम् ?; सत्त्वे वा सिद्धो धर्मिभेदः । अथ सहकारिसाकल्यम् , तद्वैकल्यं च धर्मः । नच धर्मभेदेऽपि धर्मिणः कश्चित् , ततो भिन्नत्वात् तेषां इति. चेत् । अस्तु तावदेकान्तभिन्नधर्मधर्मिवादापवाद एव प्रठः परीहारः । तत्त्वेऽपि न साकल्यमेव कार्यमर्जयनि, - किन्तु सोऽपि पदार्थः । तथाच तस्य भावस्य यादृशश्चरमक्षणेऽक्षेपक्रियाधर्मस्वभावः, तादृश एव चेत् प्रथमक्षणेऽपि, तदा । तदैवासौ प्रसह्य कुर्वाणो गीर्वाणशापेनापि . नापहस्तयितुं शक्यः । यथा हि विरुद्धधर्माध्यासेनः भेदप्रसङ्गपरिहाराय साकल्यवैकल्यलक्षणौ धौं भिन्नस्वभावौ परिकल्पितौ तौ, तथा न सोऽप्यक्षेपक्रियाधर्मस्वभागे भावाद्भिन्न . एवाभिधातुं शक्यः, भावस्याकर्तृत्वप्रसङ्गात् । ततः सिद्धो.. विरुद्धधर्माध्यासः ।
.. 8 योग- सध्या ४२वाने समय ता.. अपेक्षा रेमनी छे सेवा સહકારી કારણેનું સનિધાન ન હોવાથી તે કરતે નથી પણ જે સન્નિધાન होय त। २ . . .
न तो प्रश्न छ है-मा अपेक्षा मेटले शु. १ (१) ते. सारीमाथी । ઉપકત થઈને કરે છે એમ ઉપકારભેદ છે, (૨) કે તેઓની સાથે મળીને કરે છે सभ स-१य ५ वसायी-विधि३५ स्वभाव छ, (3) तमा-(साशय।) વિના કરતો નથી એમ વ્યતિરેકનિષ્ઠ-(નિષેધરૂપ સ્વભાવભેદ છે, (૪) કે. સહકારીઓ હોય ત્યારે કરે, અને સહકારીઓ ન હોય તે ન કરે–એમ તે વિધિ અને નિષેધ એ બન્નેનું આલંબન કરનાર સ્વભાવભેદ છે ? . . ....(१) 64xt या वि४६५माथी पडतो वि४६५ तो मानवस्था होषथी . દૂષિત હોવાથી સાર રહિત છે, તે આ પ્રમાણે ઉપકાર કરવો હોય ત્યારે અન્ય , સહકારીની અપેક્ષા રાખવી પડશે અને તે પણ ઉપકાર કરશે; આ પ્રમાણે ઉપકારની પરંપરા ચાલવાથી અનવસ્થા દેષ આવી પડે છે. વળી, પ્રશ્ન છે કે –