Book Title: Ratnakaravatarika Part 02
Author(s): Dalsukh Malvania, Malayvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 222
________________ २६४ धर्मिधर्मयोभेदाभेदः। ५.८तैः सहैव करोतीति स्वभावं जह्यात् । स तर्हि स्वभावभेदः सहकारिसाहित्ये सति कार्यकरणनियतः सहकारिणो न जह्यात् ; प्रत्युत पलायमानानपि गलेपादिकयोप.. स्थापयेत् , अन्यथा स्वभावहानिप्रसङ्गात् । __अत एव न तृतीयोऽपि, कर्तृस्वभावापरावृत्तेः । अथ तद्विरहाकर्तृस्वभावः, तर्हि कालान्तरेऽपि स्वहेतुबशादुपसर्पतोऽपि सहकारिणः पराणुध न कुर्यात् , तद्विरहाकर्तृशीलः खल्वयमिति । तुरीयभेदे विरुद्धधर्माध्यासः, यः खलु, सहकारिसंहितः, स. कथं तद्विरहितः स्यात् ! , तथाच भावभेदो भवेत् । अथायं कालभेदेन सुपरिहर एव; अन्यदा हि सहकारिसाकल्यम्, अन्यदा च तद्वैकल्यमिति । तदसत् । धर्मिणोऽनतिरेकात् । .. कालभेदेऽपि ह्येक एव धर्मी स्वीचक्रे । तथाचास्य कथं तत्साकल्यवैकल्ये स्याताम् ?; सत्त्वे वा सिद्धो धर्मिभेदः । अथ सहकारिसाकल्यम् , तद्वैकल्यं च धर्मः । नच धर्मभेदेऽपि धर्मिणः कश्चित् , ततो भिन्नत्वात् तेषां इति. चेत् । अस्तु तावदेकान्तभिन्नधर्मधर्मिवादापवाद एव प्रठः परीहारः । तत्त्वेऽपि न साकल्यमेव कार्यमर्जयनि, - किन्तु सोऽपि पदार्थः । तथाच तस्य भावस्य यादृशश्चरमक्षणेऽक्षेपक्रियाधर्मस्वभावः, तादृश एव चेत् प्रथमक्षणेऽपि, तदा । तदैवासौ प्रसह्य कुर्वाणो गीर्वाणशापेनापि . नापहस्तयितुं शक्यः । यथा हि विरुद्धधर्माध्यासेनः भेदप्रसङ्गपरिहाराय साकल्यवैकल्यलक्षणौ धौं भिन्नस्वभावौ परिकल्पितौ तौ, तथा न सोऽप्यक्षेपक्रियाधर्मस्वभागे भावाद्भिन्न . एवाभिधातुं शक्यः, भावस्याकर्तृत्वप्रसङ्गात् । ततः सिद्धो.. विरुद्धधर्माध्यासः । .. 8 योग- सध्या ४२वाने समय ता.. अपेक्षा रेमनी छे सेवा સહકારી કારણેનું સનિધાન ન હોવાથી તે કરતે નથી પણ જે સન્નિધાન होय त। २ . . . न तो प्रश्न छ है-मा अपेक्षा मेटले शु. १ (१) ते. सारीमाथी । ઉપકત થઈને કરે છે એમ ઉપકારભેદ છે, (૨) કે તેઓની સાથે મળીને કરે છે सभ स-१य ५ वसायी-विधि३५ स्वभाव छ, (3) तमा-(साशय।) વિના કરતો નથી એમ વ્યતિરેકનિષ્ઠ-(નિષેધરૂપ સ્વભાવભેદ છે, (૪) કે. સહકારીઓ હોય ત્યારે કરે, અને સહકારીઓ ન હોય તે ન કરે–એમ તે વિધિ અને નિષેધ એ બન્નેનું આલંબન કરનાર સ્વભાવભેદ છે ? . . ....(१) 64xt या वि४६५माथी पडतो वि४६५ तो मानवस्था होषथी . દૂષિત હોવાથી સાર રહિત છે, તે આ પ્રમાણે ઉપકાર કરવો હોય ત્યારે અન્ય , સહકારીની અપેક્ષા રાખવી પડશે અને તે પણ ઉપકાર કરશે; આ પ્રમાણે ઉપકારની પરંપરા ચાલવાથી અનવસ્થા દેષ આવી પડે છે. વળી, પ્રશ્ન છે કે –

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315