Book Title: Ratnakaravatarika Part 02
Author(s): Dalsukh Malvania, Malayvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 209
________________ ५. ५] क्षणभङ्गनिराकरणम् । १९९ સમાધાન–તે પછી તમે માનેલ ભિન્ન અતિશય વિષે પણ એમ કહી શકાય કે-તે અતિશય પણ અન્ય અતિશયને જે ઉત્પન્ન ન કરે તો તે પણ અતિશય કહેવાશે નહિ. અને જે તે અતિશય બીજા અતિશયને ઉત્પન્ન કરતે હોય તે તે-અનવસ્થાનું દુઃખ આવી પડશે. માટે બીજદ્રવ્યથી પર્યાયશક્તિ ભિન્ન છે એવું કહી શકશે નહિ. • બીજદ્રવ્યરૂપ પદાર્થથી પર્યાયશક્તિ અભિન્ન છે એ બીજા પક્ષમાં પણ પદાર્થથી અભિન્ન પર્યાયશક્તિ ઉત્પન્ન થયે. તે પદાર્થ થયે એમ કહેવાશે એટલે પદાર્થમાં ક્ષણિકતા કેમ સિદ્ધ નહિ થાય ? બીજદ્રવ્યથી પર્યાયશક્તિ ભિન્ન ભિન્ન છે, એમ ત્રીજો પક્ષ માનવામાં તે તે એક અંશમાં એટલે કે અભિન્ન અંશમાં ક્ષણિકતા સિદ્ધ કરતો હોવાથી તમારા માટે કુશલ નથી. (१०) क्षणिकाक्षणिके इति अस्मदभिमते । एकान्तविपक्षे इति भवदभीष्टे । तव्याप्तार्थक्रियाया इति क्रमाक्रमव्याप्तार्थक्रियायाः। तत इति क्षणिकाक्षणिकात् । व्यावृत्त्यनिर्णयादित्यतोऽप्रे यत इति गम्यम् । क्रमवत्सहकारिकारणकलापोपढौकनवशेनेति क्रमवन्ति यानि सहकारि कारणानि तेषां कलापस्तदुपढौकनवशेन । अयं च कलशस्येत्यादि गद्ये अयं च क्रमः कलशस्य सुप्रतीत एवेति योगः । एतदेवेति वक्ष्यमाणम् । समर्थस्वभावादिति समर्थपदार्थात् । स एवेति अक्षेपक्रियासमर्थस्वभावः । तत्कालवदिति वर्तमानकालवत् । तदैवेति पूर्वमपि । तदिति कार्यम् । कथं वार्यतामित्यतोऽग्रे यत इति गम्यम् । क्षेप इति विलम्वः तेषामिति कार्याणाम् । . न चैतदित्यादि सूरिः । अनभ्युपगमादिति अस्माभिः । अनभ्युपगमादित्यतोऽग्रे किं त्विति गम्यम् । यदेव हीत्यादि गद्ये वनशब्देन जलम् ।। नवसावित्यादि सौगतः पृच्छति । अनयेति शक्त्या । अञ्जनरेखाप्रख्ययेत्यतोऽप्रेकि स्विति गम्यम्। संवेदनकोटीमुपागता इति शक्तिस्तु न केनापि संवेद्यते । अथ सहकारिण इत्यादि बौद्धमेव पृच्छति जैनः । अपोपयन्त इति अत्यन्तविभिन्नत्वात् । तही. त्यादि बौद्धः । अयमिति अतिशयः। तदन्तरमिति अतिशयान्तरम् । अंशे इति द्रव्यरूपे ॥ (टि.) तदद्वारेणेति वकिपद्वारेण । तल्लक्षकमिति अर्थक्रियाकारित्वलक्षकम् ।। अन्यतरेणेति एकेनापि। तद्व्यापार इति तस्य कार्यकारणग्राहिणः प्रत्यक्षस्य व्यापारोऽवसायः ॥ वाद्यसिद्वमिति वादिनो वौद्धस्यासिद्धम् ।। . क्षणिकेति नित्यानित्ये वस्तुनि क्षणिकै कान्त एव विपक्षो यस्य स तस्मिन् । तव्याप्तेति क्रमाकमव्याप्तार्थक्रियायाः। तत इति क्षणिकाक्षणिकवस्तुनः । अयमिति क्रमः । कथंचिदिति द्रव्यरूपतया । क्रमवदिति क्रमवन्ति क्रमवर्तीनि यानिसहकारिकारणानि तेषां समूढीपढौकनबठेन । तासामिति घटचेटिकानां जलवहनकर्मणामेवेत्यर्थः । कलशो द्रव्यरूपतया सन सहकारिवशात्सं जायते । ततश्चेटिकाशिरसि आरोहति क्लमं च विधत्ते तासामिति क्रमः । अ हि भवानित्यादि अक्षेपक्रियेति अकालविलम्बिनः । स एवेति समर्थस्वभाव एव । तत्कालवदिति उत्तरकालवत् । तदैवेति पूर्वकाले एव। तदिति कार्यम् ।।६२॥

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315