Book Title: Rajasthan ke Jain Shastra Bhandaronki Granth Soochi Part 5
Author(s): Kasturchand Kasliwal, Anupchand
Publisher: Prabandh Karini Committee Jaipur
View full book text
________________
अध्यात्म चिंतन एवं योग शास्त्र ]
[ २२३
शिष्य स्तस्य विशिष्ट शास्त्र विणदः संसार भीताशयो।
विवेक धाथि तर साद्वा विधानिधिः ॥ . .. दीका नाटक पद्यजा बरगुणाध्यात्मादि स्रोतस्विनी ।। श्रीमच्छी शुभचन्द्र एष विधिवत् संचकरीतिस्म है ।। ४ ।। . त्रिभुवन वरकीति जति रूपात्तसूर्तेः शमदम-मयपूर्तराग्रह राबहनाटकस्य विशद विभव वृत्तो वृत्तिमाविश्चकार: गतनयशुभचन्द्रो ध्यान सिद्धयर्थमेव ।। ५ ।। विक्रमवर भूषाला पंचत्रिशते त्रिसप्तति व्यधिके (१५७३) वर्षऽन्यप्रिवन मासे अक्ले पोऽथ पंचमी दिवसे ।।६।। रचितेयं वर टीका नाटक पद्यस्य पद्यगुषतस्य ।
नयमतांविद्यासबलं न पद्मपश्चांकात् ।। ७ ।। ............. पातनिकाभिाच भिन्न भिन्नाभिः । । ' जीयादाचन्द्रार्क स्वाध्यात्मतरंनिग्गी टीका || ८॥ इति श्री कुमतद् म मूलोन्मूलनमहानिर्भरणी श्रीमदभ्यात्मतरंगिणी टीका । सं० १७६५ वर्षे पौष वदी १ शनौ । लिखितः ।
२२८८. समयसार टीका (श्रात्मख्याति)-अमृतचन्द्राचार्य । पत्रसं० १६१ । आ० १०५४४६ इन्च । भाषा-प्राकृत संस्कृत। विषय-अध्यात्म । र काल xकाल गं० १४६३ मंगसिर चुदी १३ । पुर्ण । वेष्टन सं० १८ । प्राप्ति स्थान--- भट्टारकीय दि. जैन मन्दिर अजमेर ।
विशेष-ग्रन्थाग्रन्थ मं० ४५०० है । लेखक प्रशस्ति---
स्वस्ति श्री संवत् १४६३ वर्षे मार्ग कृष्ण त्रयोदश्यां सोमवारारे अधेह श्री कालपी गगरे समस्त राजाबली समालंकृत विनिजितारिवली प्रचंड महाराजाधिराज सुरत्राण श्री महादसाहि बिजयराज्य प्रवत्त माने अस्मिन राज्ये श्री काठासंघमाथुराम्वये पुरकर गन्ने लोहाचार्यान्वये प्रतिष्ठाचार्य श्री अनन्तको ति देवाः तस्य प? गगनांगरणे भट्टारक कल्पाः श्री क्षेमकीर्ति देवाः तत्प? श्री हेमकीति देवाः तत् शिष्य श्री धर्मचन्द्र देवः तस्य धर्मोपदेशाभृतेन हृदिस्थित मनोवल्ली सिच्यभानेनां रोहितास नगरे वास्तव्य श्री काल्पीनगर स्थिन प्रग्रोतकान्वय मौतरण (स) गोत्रीय पूर्व पुरुष साधु खेत नाम्नि तस्य बस दीदारण मा० प्रसिद्ध सर्वकार्य अझल साधु नयण तस्य द्वौ भायों कोकिला सांता नाम्नो एतेषां कुक्षे उत्पन्नः एकादश प्रतिमा धारकः सा. सहजपाल हदरति प्रसिद्ध साधु श्री नरपति कुलमंउरण साधु हेमराजी एतः साधु सहजपाल पुत्र 'गुरुदास हरिराम गा. नरपति भार्या साधु नमिइरा अन भो पुत्र जिरणदास वील्हा बीरदास । सा. हेमराज पुत्र गणराज गुरुदास पुत्र साधु नरपति पुत्र साधु श्री बालचन्द्र तस्य द्वौ भायौं साधुनी जौणगाल ही लहुवडि नाम्नी प्रनयो पुत्र मा देवराज तस्म भार्या रारही नाम्नी एतयोः पुत्र पल्हनन्द एत: जिनप्रणीत मार्ग रतः चतुर्विध दानदायकैः संघनायक: जिनपूजा पुरंदर : एतेषा मध्ये साधु नश्ण पौत्रेण साधु नरपति पुत्रेण साधु श्री बाल्हचन्द्र देवेन साधुनी जौणपास ही लहुवडिकांतेन साधु राज जातेन पौत्र साधु 'श्री पाल्हरणचन्द्र समुद्भवेन, श्री समयसार पुस्तकं