Book Title: Rajasthan ke Jain Shastra Bhandaronki Granth Soochi Part 5
Author(s): Kasturchand Kasliwal, Anupchand
Publisher: Prabandh Karini Committee Jaipur
View full book text
________________
[ प्रन्थ सूची-पञ्चम भाग
दुः कम्महानये शिष्य मनोहर गिराकृता ।
टीका समयसारस्य सुगमा तत्ववोधिनी ।।३॥ बुद्धिमदभिः बुधैः हास्यं कर्तव्यंनो विवेकभिः ।
शोधनीयं प्रयत्नेन यतो विस्तारता वृजेत् ||४|| दुधैः संपाट्यमानं च याच्यमानं श्रुतं सदा ।
शास्त्रमेतमं कारि चिर संतिष्टतांवि ॥५॥ पूज्यदेवेन्द्रकीति संशिष्येण स्वांत हारिमा ।
नाम्नेयं लिखिता स्वहस्तेन स्वबुद्धये ।।६।। संवत्सरे वसुनाग मुनींद्र द्रमिते १७८८ भाद्रमास शुक्ल पक्ष चतुर्दशी तिथौ सरदा नगरे श्रीराजि श्री अजीतसिंहजी राज्य प्रवर्तमाने श्री चन्द्रप्रभ चैत्यालये" .... | भद्रारकजी श्री १०८ देवेन्द्रकीत्तितेने समयसार टीका स्वशिष्य मनोहर कमनाइ पठनाय तत्ववोधिनी सुगमा निज बुद्धवा पूर्व दीका भवलोक्य निहिता बुद्धि मद्धि शोधनीया प्रमादाद्वा अल्पबुद्धया यत्र होनाधिकं भवेत् तद्वोधनीयं संभाभवीत् श्री जिन प्रत्यसत्ते। . संवत् सरेन्धवसू शून्यवेदयुते १८०४ युते वर्ष वैशाख मासे शुक्लपक्षे त्रयोदश्यां चद्वारे चन्द्रप्रभ चैत्यालये पंडितोत्तमपंडित श्री चोखचन्दजी तत शिष्य रामचन्देण टीका लिखितेयं स्वपठनार्थ झिलडी नगरे वाचकाना पाठकाना मंगलावली संबोभवत् ।।
२३०७ समयसार प्रकरण-प्रतिबोध । पत्र सं० ६ 1 प्रा० १०२४४३ इञ्च । भाषाप्राकृत । विषय-अध्याम । २० काxले. काल X । पूर्ण । वेष्टन सं० १७७/५८ । प्राप्ति स्थानपाश्र्वनाथ दि. जैन मन्दिर इन्दरगढ़ (कोटा)। . .२३०८. समसार भाषा टीका-राजमल्ल । पत्र सं० २६८। मा० १.४४% इव । भाषा-हिन्दी (गद्य) । विषय-अध्यात्म । १० कालxले. काल X । परणं । येष्टन सं०१२० । प्राप्ति स्थान-मः दि जैन मन्दिर अजमेर ।
विशेष-हिन्दी दम्बा टीका है।
२३०६. प्रतिसं० २। पत्र सं०१७६ । आ० १२४७ इन्च । ले० काल सं० १९०७ वैशाख मुदी १२ । पूर्ण । वेष्टन सं० २३ । प्राप्ति स्थान-दि० जैन मंदिर चौधरियान मालपुरा (टोंक)
विशेष-अकबराबाद (आगरा) में प्रतिलिपि दुई।
२३१०. प्रति सं०३। पत्रसं० २१० 1 ग्रा० ११४५१३। ले०काल सं० १७२५ भादवा सुदी १ । पूर्ण । बेष्टन सं० २९७ । प्राप्ति स्थान—दि. जैन मन्दिर दीवान जी कापा ।
२३११. प्रतिसं० ४ । पत्र सं० २१४ । प्रा० १०४४३ इञ्च । ले. काल x ! पूर्ण । वेष्टन सं० ११५ । प्राप्ति स्थान--दि० जैन मन्दिर दीवानजी कामा ।
२३१२. प्रति सं०५ । पत्र सं० १३ । प्रा० ३४४३ इन्च । ले०काल X । पूर्ण । वेष्टन सं. ३० । प्राप्ति स्थान--दि जैन मंदिर आदिनाथ ढूंदी।
२३१३. प्रति सं०६। पत्र सं० ५७-२६४ । ग्रा०६३ x ६ इञ्च 1 ले. काल X । अपूर्ण । वेशन सं० १६६ । प्राप्ति स्थान-दि. जैन मन्दिर अभिनन्दन स्वामी, बदी।