________________
५४
wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww
धम्मारामुल्लूरणमणमक्कडरूद्धवावाचारो ॥ ३ ॥ खमदमसंजमगुणरोहणो विजिअदुज्जयाणंगो । आसि सिरिवद्धमाणो सूरी सव्वत्थ सुपसिद्धो ॥ ४ ॥ सूरिजिणेसरसिरिबुद्धिसायरा सायरुव्व गंभीरा । सुरगुरुसुक्कसरित्था सहोअरा तस्स दो सीसा ॥ ५ ॥ वायरणछंदनिग्घंटुकव्वणाडयपमाणसमएसु । अणिवारीअप्पयारा जाण मई सयलसत्थेसु ॥ ६ ॥ ताण विणेओ सिरिअभयदेवसूरित्तिनाम विक्खावाओ। विजयक्खो पच्चक्खो कयविक्कयसंगहो धम्मे ॥ ७ ॥ जिणमयभवणब्भंतरगूढपयत्थाण पयडणे जस्स । दीवयसिहिव्व विमला सूई बुद्धी पवित्थरिआ ॥ ८ ॥ ठाणाइ नवंगाणं पंचासयपमुहपगरणाणं च ।। विवरणकरणेण कओ उवयारो जेण संघस्स ॥ ९ ॥ इक्को व दो व तिण्णि व कहवि तु लग्गेण जइगुणा हुँति । कलिकाले जस्स पुणो वुच्छं सव्वेहिवि गुणेहिं ॥ १० ॥ सीसेहिं तस्स रइअंचरिअमिणं वद्धमाणसूरीहि । होउ पढंतसुणंताण कारणं मोक्खसुक्खस्स ॥ ११ ॥ "वर्धमानसूरिकृतप्राकृतगाथात्मकश्रीऋषभदेवचरित्रप्रशस्तौ"
प्रवचन परीक्षा, पृष्ठ २९१ इस लेख में जिनेश्वरसूरि एवं अभयदेवसूरि के साथ खरतर शब्द की बू तक भी नहीं है, आगे चल कर इन वर्धमानसूरि के पट्टधर पद्मप्रभसूरि हुए । आप क्या लिखते हैं -
पूर्वं चन्द्रकुले बभूव विपुले श्री वर्धमानप्रभुः, सूरिर्मङ्गलभाजनं सुमनसां सेव्यः सुवृत्तास्पदम् । शिष्यस्तस्य जिनेश्वरः समजनि स्याद्वादिनामग्रणीः, बन्धुस्तस्य च बुद्धिसागर इति त्रैविद्यपारङ्गमः ॥ १ ॥ सूरिः श्रीजिनचन्द्रोऽभयदेवगुरुर्नवाङ्गवृत्तिकरः ।। श्रीजिनभद्रमुनीन्द्रो जिनेश्वरविभोस्त्रयः शिष्याः ॥ २ ॥ चक्रे श्रीजिनचन्द्रसूरिगुरुभिधुर्यैःप्रसन्नाभिधस्तेन, ग्रन्थ चतुष्टयीस्फुटमतिः श्रीदेवभद्रप्रभुः । देवानन्द मुनीश्वरोऽभवदतश्चारित्रिणामग्रणीः