Book Title: Dharm Sangraha Part 04
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
૨૫
धर्मसंग्रह भाग-४ | द्वितीय मधिभार / -५१ “पूआए कायवहो, पडिकुट्ठो सो उ किंतु जिणपूआ । सम्मत्तसुद्धिहेउत्ति भावणीआ उ णिरवज्जा ।।१।।"
अन्यत्राप्युक्तं-'द्रव्यस्नानादिके यद्यपि षट्कायोपमर्दादिका काचिद्विराधना स्यात्, तथापि कूपोदाहरणेन श्रावकस्य द्रव्यस्तवः कर्तुमुचितः । यदाहुः
“अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो ।। . संसारपयणुकरणे, दव्वथए कूवदिटुंतो ।।१।।" [पञ्चाशकप्र. ४।४२]
इदमुक्तं भवति-यथा कूपखननं श्रमतृष्णाकर्दमोपलेपादिदोषदुष्टमपि जलोत्पत्तावनन्तरोक्तदोषानपोह्य स्वोपकाराय परोपकाराय च किल भवति, इत्येवं स्नानादिकमप्यारम्भदोषमपोह्य शुभाध्यवसायोत्पादनेन विशिष्टाशुभकर्मनिर्जरणपुण्यबन्धकारणं भवतीति । इह केचिन्मन्यन्ते-पूजार्थस्नानादिकरणकालेऽपि निर्मलजलकल्पशुभाध्यवसायस्य विद्यमानत्वेन कर्दमलेपादिकल्पपापाभावाद्विषममिदमित्थमुदाहरणम्, ततः किलेदमित्थं योजनीयं-यथा कूपखननं स्वपरोपकाराय भवति, एवं स्नानपूजादिकं करणानुमोदनद्वारेण स्वपरयोः पुण्यकारणं स्यादिति । न च तदागमाननु (मानु) पाति, यतो धर्मार्थप्रवृत्तावप्यारम्भजनितस्याल्पपापस्येष्टत्वात् । कथमन्यथा भगवत्यामुक्तम्
“तहारूवं समणं वा माहणं वा पडिहयपच्चक्खायपावकम्मं अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे भंते! किं कज्जइ? गो० ! अप्पे पावे कम्मे बहुअरिआ से णिज्जरा कज्जइ" । [ ]
तथा ग्लानप्रतिचरणानन्तरं पञ्चकल्याणकप्रायश्चित्तप्रतिप्रत्तिरपि कथं स्यादिति पञ्चाशकवृत्तौ [४।११,] तत्सूत्रमपि"पहाणाइवि जयणाए, आरम्भवओ गुणाय णिअमेणं । सुहभावहेउओ खलु, विणणेअं कूवणाएणं ।।१।।" [पञ्चाशकप्र. ४।१०] इत्यलं प्रसङ्गेन ।
एवं च देवपूजाद्यर्थमेव गृहस्थस्य द्रव्यस्नानमनुमतम्, तेन द्रव्यस्नानं पुण्यायेति यत्प्रोच्यते तन्निरस्तं मन्तव्यम्, भावस्नानं च शुभध्यानरूपम्, यतः"ध्यानाम्भसा तु जीवस्य, सदा यच्छुद्धिकारणम् । . मलं कर्म समाश्रित्य, भावस्नानं तदुच्यते ।।१।।" [अष्टकप्रकरणे २।६] इति । कस्यचित् स्नाने कृतेऽपि यदि गडुक्षतादि स्रवति, तदा तेनाङ्गपूजां स्वपुष्पचन्दनादिभिः परेभ्यः कारयित्वाऽग्रपूजा भावपूजा च स्वयं कार्या, वपुरपावित्र्ये प्रत्युताशातनासम्भवेन स्वयमङ्गपूजायां निषिद्धत्वाद् । उक्तं च

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218