Book Title: Dharm Sangraha Part 04
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
धर्मसंग्रह भाग - ४ / द्वितीय अधिकार / लो-५१
सिञ्चति देशनाजलेन दुःखाग्निना दग्धं जगदिति अस्यान्वर्थः, 'वृषभे वा वा' [ श्रीसि० ८-१-१३२] इति वकारेण ऋतउत्त्वे अस्यापि उसहो विशेषतस्तु ऊर्वोर्वृषभो लाञ्छनमभूद्भगवतः, जनन्या च चतुर्दशानां स्वप्नानां आदावृषभो दृष्टः, तेन ऋषभो वृषभो वा । १ ।
परीषहादिभिरनिर्जित इत्यजितः तथा गर्भस्थे भगवति जननी द्यूते राज्ञा न जितेत्यजितः । २ । सम्भवन्ति प्रकर्षेण भवन्ति चतुस्त्रिंशदतिशयगुणा अस्मिन्निति सम्भवः, शं सुखं भवत्यस्मिन् स्तुते इति शम्भवो वा, तत्र 'शषोः सः ' [ श्रीसि० ८-१-२६०] इति सत्वे सम्भवः तथा गर्भागतेऽप्यस्मिन्नभ्यधिकसस्यसम्भवात्सम्भवः । ३ ।
अभिनन्द्यते देवेन्द्रादिभिरित्यभिनन्दनः, तथा गर्भात्प्रभृत्येवाभीक्ष्णं शक्राभिनन्दनादभिनन्दनः
।४।
१५०
सुशोभना मतिरस्येति सुमतिः, तथा गर्भस्थे जनन्याः सुनिश्चिता मतिरभूदिति सुमतिः । ५ । निष्पङ्कतामङ्गीकृत्य पद्मस्येव प्रभा यस्यासौ पद्मप्रभः, तथा पद्मशयनदोहदो मातुर्देवतया पूरित इति, पद्मवर्णश्च भगवानिति पद्मप्रभः | ६ |
शोभनानि पार्श्वान्यस्येति सुपार्श्वः, तथा गर्भस्थे भगवति जनन्यपि सुपार्श्वा जातेति सुपार्श्वः
।७।
चन्द्रस्येव प्रभा ज्योत्स्ना सौम्यलेश्याविशेषोऽस्येति चन्द्रप्रभः, तथा देव्याश्चन्द्रपानदोहदोऽभूच्चन्द्रसमवर्णश्च भगवानिति चन्द्रप्रभः ।८ ।
शोभन विधिः सर्वत्र कौशलमस्येति सुविधिः, तथा गर्भस्थे भगवति जनन्यप्येवमिति सुविधिः । पुष्पकलिकामनोहरदन्तत्वात् पुष्पदन्त इति द्वितीयं नाम । ९ ।
सकलसत्त्वसन्तापहरणात् शीतलः, तथा गर्भस्थे भगवति पितुः पूर्वोत्पन्नोऽचिकित्स्यपित्तदाहो जननीकरस्पर्शादुपशान्त इति शीतलः | १० |
सकलभुवनस्यापि प्रशस्यतमत्वेन श्रेयान् श्रेयांसावंसावस्येति पृषोदरादित्वाच्छ्रेयांसो वा तथा गर्भस्थेऽस्मिन् केनाप्यनाक्रान्तपूर्वा देवताधिष्ठितशय्याजनन्या आक्रान्तेति श्रेयो जातमिति श्रेयांसः
। ११ ।
वसवो देवविशेषास्तेषां पूज्यो वसुपूज्यः, प्रज्ञादित्वादणि [ श्रीसि० प्रज्ञादिभ्योऽण् ७-२-१६५ ] वासुपूज्यः तथा गर्भस्थेऽस्मिन् वसु हिरण्यं तेन वासवो राजकुलं पूजितवानिति वासुपूज्यः, वसुपूज्यस्य राज्ञोऽयमिति वा 'तस्येदम्' [ श्रीसि० ६-३-१६०] इत्यणि वासुपूज्यः ।१२।

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218