Book Title: Dharm Sangraha Part 04
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 202
________________ धर्मसंग्रह भाग-४ | द्वितीय अधिकार | PRTs-११ ૧૮૫ __नो खलु इत्थी अजीवो, न यावि अभव्वा, न यावि दंसणविरोहिणी, नो अमाणुसा, नो अणायरिउप्पन्ना, नो असंखेज्जाउया, अइकूरमई, नो न उवसंतमोहा, नो अशुद्धाचारा, नो असुद्धबुंदी, नो ववसायवज्जिया, नो अपुव्वकरणविरोहिणी, नो नवगुणट्ठाणरहिया, नो अजोग्गा लद्धीए, नो अकल्लाणभायणं ति, कहं न उत्तमधम्मस्स साहगत्ति' [] अयमत्र भावः-सति सम्यग्दर्शने परया भावनया क्रियमाण एकोऽपि नमस्कारस्तथाभूतस्याध्यवसायस्य हेतुर्भवति, यथाभूतात् श्रेणिमवाप्य निस्तरति भवमहोदधिमिति, अतः कार्ये कारणोपचारादेवमुच्यते, नच चारित्रस्य वैफल्यम्, तथाभूताध्यवसायस्यैव चारित्ररूपत्वादिति एष नवमोऽधिकारः । एतास्तिस्रः स्तुतयो गणधरकृतत्वानियमेनोच्यन्ते, केचित्तु अन्ये अपि स्तुती पठन्ति, यदाहावश्यकचूर्णिकृत्-‘सेसा जहिच्छाए'-[ ] त्ति ते यथा"उज्जितसेलसिहरे, दिक्खा नाणं निसीहियां जस्स । तं धम्मचक्कवडिं, अरिट्ठनेमि नमसामि ।।४।।" कण्ठ्या । नवरं 'निसीहिअत्ति' सर्वव्यापारनिषेधात् नैषेधिकी मुक्तिः, एष दशमोऽधिकारः । "चत्तारि अट्ठ दस दो य वंदिआ जिणवरा चउव्वीसं । परमट्ठनिट्ठिअट्ठा, सिद्धा सिद्धिं मम दिसंतु ।।५।।" 'परमट्ठनिटिअट्ठत्ति' परमार्थेन न कल्पनामात्रेण, निष्ठिता अर्था येषां ते तथा, शेषं व्यक्तम्, एष एकादशोऽधिकारः १ । "संपय पयप्पमाणा, इह वीस बिहुत्तरं च वण्णसयं । पणिवायदंडगाइसु, पंचमओ दंडओ अ इमो ।।१।।" टीवार्थ: ततश्चानुष्ठान ..... अ इमो । त्यारपछी अनुष्ठाननी ५२५२सना लभूत सेवा सिद्ध भगवंताने નમસ્કાર કરવા માટે આ=આગળમાં કહેવાય છે એ સૂત્ર, એક શ્રાવક બોલે છે અથવા બધા શ્રાવક बोले छे. ___ "सिद्ध, युद्ध, पारत, ५२५२।।त, तोडना अयमापने पामेला सर्व सिद्धाने ९ सा नमार हुँ छु." જેઓ સિદ્ધ થયેલા છે તે સિદ્ધ. જેઓ જે ગુણથી નિષ્પન્ન થયેલા છે=પરિતિષ્ઠિત છે, સિદ્ધ થયેલા ઓદનની જેમકરંધાયેલા ભાતની જેમ, ફરી સાધનીય નથી. તેઓને=સિદ્ધ ભગવંતોને નમસ્કાર કરું છું એમ યોગ છે=સંબંધ છે. અને તે સામાન્યથી કર્માદિ સિદ્ધો પણ હોય છે. જે પ્રમાણે वायुं छे.

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218