Book Title: Dharm Sangraha Part 04
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
धर्मसंग्रह भाग-४ / द्वितीय अधिकार / श्लो-५१
उत्पत्तेरारभ्य ज्ञानादिभिर्वर्द्धत इति वर्द्धमानः तथा गर्भस्थे भगवति ज्ञातकुलं धनधान्यादिभिर्वर्द्धत
इति वर्द्धमानः । २४ ।
विशेषाभिधानार्थसंग्राहिकाचेमाः श्री भद्रबाहुस्वामिप्रणीता गाथा:
“उरूसूसहलंछणमुसभं सुमिणंमि तेण उसहजिणो ।
. अक्खेसु जेण अजिया, जणणी अजिओ जिणो तम्हा । । १ । । अभिभूआ सस्सत्ति, संभवो तेण वच्चई भयवं । अभिनंदई अभिक्खं, सक्को अभिनंदणो तेणं । । २ ।। जणी सव्वत्थविणिच्छएसु सुमइत्ति तेण सुमइजिणो । पउमसयणम्मि जणणीइ डोहलो तेण पउमाभो । । ३ । । गभग जं जणणी, जाय सुपासा तओ सुपासजिणो । जणणिइ चंदपि अणमि डोहलो तेण चंदाभो ।।४।। सव्वविहीसु अ कुसला, गब्भगए जेण होइ सुविहिजिणो । पिउणो दाहोवसमो गब्भगए सीयलो तेणं । । ५॥ महरिहसिज्जारुहणम्मि डोहलो तेण होइ सेज्जंसो । पूएइ वासवो जं, अभिक्खणं तेण वसुपुज्जो ।। ६ ।। • विमलतणुबुद्धि जणणी, गब्भगए तेण होइ विमलजिणो । रयणविचित्तमणंतं, दामं सुमिणे तओऽऽणंतो ।।७।। गभग जं जणणी, जाय सुधम्मत्ति तेण धम्मजिणो । ओ विवो, गब्भगए तेण संतिजिणो । । ८ । । थूहं रयणविचित्तं, कुंथु सुमिणम्मि तेण कुंथुजिणो । सुविणे अरं महरिहं, पासइ जणणि अरो तम्हा । । ९ । । वरसुरहिमल्लसुअणम्मि डोहलो तेण होइ मल्लिजिणो । जाया जणणी जं सुव्वइत्ति मुणिसुव्वओ तम्हा । । १० ।। पणया पच्चंतनिवा, दंसियमित्ते जिणम्मि तेण नमी । रिट्ठरयणं च नेमिं, उप्पयमाणं तओ नेमी ।। ११ ।।
सप्पं सयणे जणणी, जं पासइ तमसि तेण पासजिणो ।
वद्धइ नायकुलंति अ, तेण जिणो वद्धमाणोत्ति । । १२ ।। " [ आवश्यकनि. १०९३-११०४]।
૧૬૧

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218