________________
धर्मसंग्रह भाग-४ / द्वितीय अधिकार / श्लो-५१
उत्पत्तेरारभ्य ज्ञानादिभिर्वर्द्धत इति वर्द्धमानः तथा गर्भस्थे भगवति ज्ञातकुलं धनधान्यादिभिर्वर्द्धत
इति वर्द्धमानः । २४ ।
विशेषाभिधानार्थसंग्राहिकाचेमाः श्री भद्रबाहुस्वामिप्रणीता गाथा:
“उरूसूसहलंछणमुसभं सुमिणंमि तेण उसहजिणो ।
. अक्खेसु जेण अजिया, जणणी अजिओ जिणो तम्हा । । १ । । अभिभूआ सस्सत्ति, संभवो तेण वच्चई भयवं । अभिनंदई अभिक्खं, सक्को अभिनंदणो तेणं । । २ ।। जणी सव्वत्थविणिच्छएसु सुमइत्ति तेण सुमइजिणो । पउमसयणम्मि जणणीइ डोहलो तेण पउमाभो । । ३ । । गभग जं जणणी, जाय सुपासा तओ सुपासजिणो । जणणिइ चंदपि अणमि डोहलो तेण चंदाभो ।।४।। सव्वविहीसु अ कुसला, गब्भगए जेण होइ सुविहिजिणो । पिउणो दाहोवसमो गब्भगए सीयलो तेणं । । ५॥ महरिहसिज्जारुहणम्मि डोहलो तेण होइ सेज्जंसो । पूएइ वासवो जं, अभिक्खणं तेण वसुपुज्जो ।। ६ ।। • विमलतणुबुद्धि जणणी, गब्भगए तेण होइ विमलजिणो । रयणविचित्तमणंतं, दामं सुमिणे तओऽऽणंतो ।।७।। गभग जं जणणी, जाय सुधम्मत्ति तेण धम्मजिणो । ओ विवो, गब्भगए तेण संतिजिणो । । ८ । । थूहं रयणविचित्तं, कुंथु सुमिणम्मि तेण कुंथुजिणो । सुविणे अरं महरिहं, पासइ जणणि अरो तम्हा । । ९ । । वरसुरहिमल्लसुअणम्मि डोहलो तेण होइ मल्लिजिणो । जाया जणणी जं सुव्वइत्ति मुणिसुव्वओ तम्हा । । १० ।। पणया पच्चंतनिवा, दंसियमित्ते जिणम्मि तेण नमी । रिट्ठरयणं च नेमिं, उप्पयमाणं तओ नेमी ।। ११ ।।
सप्पं सयणे जणणी, जं पासइ तमसि तेण पासजिणो ।
वद्धइ नायकुलंति अ, तेण जिणो वद्धमाणोत्ति । । १२ ।। " [ आवश्यकनि. १०९३-११०४]।
૧૬૧