Book Title: Dharm Sangraha Part 04
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 112
________________ धर्मसंग्रह भाग-४ / द्वितीय मधिमार | Pcs-११ દરેક કૃત્યોમાં ઉચિતબોધ કરીને જે શ્રાવક વિધિપૂર્વક જિનપૂજા કરે છે તે શ્રાવક પોતાના કરાયેલા દ્રવ્યસ્તવના બળથી સર્વવિરતિની પ્રાપ્તિરૂપ ભાવસ્તવને શીધ્ર પ્રાપ્ત કરીને પ્રાયઃ સાત-આઠ ભવમાં મોક્ષ પ્રાપ્ત કરે છે. માટે સંસારથી અત્યંત ભય પામેલા અને મુક્તિના અર્થી શ્રાવકે સર્વ ઉદ્યમથી ચિત્તને સ્થિર કરીને અને તે તે ક્રિયામાં તે તે ક્રિયાને અનુકૂળ ચિત્ત પ્રવર્તે તે પ્રકારના દઢ પ્રણિધાનપૂર્વક ભગવાનની ભક્તિમાં યત્ન કરવો જોઈએ. જેથી જિનગુણથી ભાવિત થયેલો આત્મા જિનતુલ્ય થવાના ઉપાયરૂપ સર્વવિરતિને શીધ્ર પ્રાપ્ત કરે. टीका: अथ चेर्यापथिकीप्रतिक्रमणपूर्वकं चैत्यवन्दनमिति पूर्वमुक्तं, तच्च युक्तं, यतो महानिशीथे“इरिआवहिआए अपडिक्कंताए न किंचि कप्पइ चेइअवंदणसज्झायावस्सयाइ काउं" .. इति, अन्या अपि प्रतिक्रमणादिक्रिया एतत्प्रतिक्रमणपूर्विकाः शुद्ध्यन्ति, यतो विवाहचूलिकायाम्"दिव्विड्कुिसुमसेहर, मुच्चइ दिव्वाहिगारमझमि । ठवणायरिअं ठविउं, पोसहसालाइ तो सीहो ।।१।।" “उम्मुक्कभूसणो सो, इरिआइपुरस्सरं च मुहपत्तिं । पडिलेहिऊण तत्तो, चउव्विहं पोसहं कुणइ ।।१।।" त्ति, "तथाऽऽवश्यकचूर्णावपि 'तत्थ ढड्डरो नाम सावओ सरीरचिंतं काऊण पडिस्सयं वच्चइ, ताहे तेण पूरएण तिन्नि निसीहिआओ कयाओ, एवं सो इरिआई ढड्डरेण सरेण करेइ" [प.४०३]त्ति, तथा “ववहारावस्सयमहानिसीहभगवइविवाहचूलासु । पडिकमणचुण्णिमाइसु, पढम इरिआपडिक्कमण'मित्याधुक्तेः ।" . ...... ' अतः प्रथममीर्यापथिकीसूत्रं व्याख्यायते, तच्च ‘इच्छामि पडिक्कमिउ'मित्यादि 'तस्स मिच्छामि दुक्कड'मित्यन्तम् । तत्र 'इच्छामि पडिक्कमिउं इरिआवहिआए विराहणाए'त्ति इच्छामि-अभिलषामि प्रतिक्रमितुं-प्रतीपं क्रमितुम्, ईरणमीर्या गमनमित्यर्थः तत्प्रधानः पन्था ईर्यापथः तत्र भवा ऐर्यापथिकी, विराधना-जन्तुबाधा, मार्गे गच्छतां या काचिद्विराधना भवति सा ऐर्यापथिकीत्युच्यते, तस्या ऐर्यापथिकीविराधनायाः सकाशात् प्रतिक्रमितुमिच्छामीति सम्बन्धः । अस्मिंश्च व्याख्याने ईर्यापथनिमित्ताया एव विराधनायाः प्रतिक्रमणं स्याद्, न तु शयनादेरुत्थितस्य कृतलोचादेर्वा, तस्मादन्यथा व्याख्यायते-ईर्यापथः-साध्वाचारः, यदाह-'ईर्यापथो ध्यानमौनादिकं भिक्षुव्रतम्' [] तत्र भवा ऐर्यापथिकी, विराधना नद्युत्तरणशयनादिभिः साध्वाचारातिक्रमरूपा, तस्या विराधनायाः प्रतिक्रमितुमिच्छामीति सम्बन्धः साध्वाचारातिक्रमश्च प्राणातिपातादिरूपः तत्र च प्राणातिपातस्यैव

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218