Book Title: Dharm Sangraha Part 04
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
૧૧૮
- धर्मग्र लाग-४ | द्वितीय अधिक्षार | PRTs-११ तथा 'धर्मवरचातुरन्तचक्रवर्तिभ्यः' । धर्मः प्रस्तुत एव, त्रिकोटिपरिशुद्धत्वेन सुगतादिप्रणीतधर्मचक्रापेक्षया उभयलोकहितत्वेन चक्रवादिचक्रापेक्षया च वरं-प्रधानं, चतसृणां गतीनां नारकतिर्यग्नराऽमरलक्षणानामन्तो यस्मात् तच्चतुरन्तं, चक्रमिव चक्रं रौद्रमिथ्यात्वादिभावशत्रुलवनात्, तेन वर्तन्त इत्येवंशीला धर्मवरचतुरन्तचक्रवर्तिनः । चाउरंते'ति समृद्ध्यादित्वादात्त्वम्, धर्मदत्वादिभिः स्तोतव्यसम्पद एव विशेषोपयोगसम्पदुक्ता । इदानीं“सर्वं पश्यतु वा मा वा, तत्त्वमिष्टं तु पश्यतु। कीटसङ्ख्यापरिज्ञानं, तस्य नः क्वोपयुज्यते? ।।१।।" [प्रमाणवार्तिक ।१-३३]
इति सर्वदर्शनप्रतिक्षेपेणेष्टतत्त्वदर्शनवादिनः सौगतान प्रतिक्षिपति-'अप्पडिहयवरनाणदंसणधराणं विअट्टछउमाणं' । 'अप्रतिहते' सर्वत्राप्रतिस्खलिते 'वरे' क्षायिकत्वात् प्रधाने 'ज्ञानदर्शने' विशेषसामान्यावबोधरूपे धारयन्तीति अप्रतिहतवरज्ञानदर्शनधरास्तेभ्यः', अप्रतिहतवरज्ञानदर्शनधरत्वं च निरावरणत्वेन सर्वज्ञानदर्शनस्वभावतया च ज्ञानग्रहणं चादौ सर्वा लब्धयः साकारोपयोग-युक्तस्य भवन्तीति ज्ञापनार्थमिति ।
एते च कैश्चित्तत्त्वतः खल्वव्यावृत्तच्छद्मान एवेष्यन्ते । यदाहुः"ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ।।१।। तथादग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् ।
मुक्तः स्वयं कृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ।।१।।" [सिद्धसेन० द्वात्रिंशिका २ ।१८] इति ।
तनिवृत्त्यर्थमाह-व्यावृत्तच्छद्मभ्यः' । छादयतीति च्छद्म-ज्ञानावरणादिघातिकर्म तबन्धयोग्यतालक्षणो भवाधिकारश्च, व्यावृत्तं निवृत्तं छद्म येभ्यस्ते तथाविधाः, नाक्षीणे संसारे अपवर्गः क्षीणे जन्मपरिग्रह इत्यसत् हेत्वभावात् न च तीर्थनिकारजन्मा पराभवो हेतुः, तेषां मोहाभावात्, मोहे वा अपवर्ग इति प्रलापमात्रम्, एवमप्रतिहतवर-ज्ञानदर्शनधरत्वेन व्यावृत्तच्छद्मतया च स्तोतव्यसम्पद एव सकारणा स्वरूपसम्पत् ।
एते च कल्पिताविद्यावादिभिः परमार्थेनाजिनादय एवेष्यन्ते, 'भ्रान्तिमात्रमसदविद्या' [] इति वचनात् । एतद्व्यपोहायाह-'जिणाणं जावयाणं' रागादिजेतृत्वाज्जिनाः न च रागादीनामसत्त्वम्, प्रतिप्राण्यनुभवसिद्धत्वात् न चानुभवोऽपि भ्रान्तः, सुखदुःखाद्यनुभवेष्वपि भ्रान्तिप्रसङ्गात् एवं च जेयसम्भवाज्जिन

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218