________________
GO
धर्मसंग्रह भाग-४ | द्वितीय अधिकार | CIS-११ "क त्ति कडं मे पावं, ड त्ति य डेवेमि तं उवसमेण । एसो मिच्छादुक्कडपयक्खरत्थो समासेण ।।२।।" [आ.नि.६८६-७]
संपत् ८ । सम्यग्मिथ्यादुष्कृतक स्तत्क्षणादशेषमपि कर्म क्षीयते अत्र च त्रिषष्ट्यधिकपञ्चशतीमितानां जीवानामेवं मिथ्यादुष्कृतं दीयते, तद्भेदाश्च अष्टादश लक्षा चतुर्विंशतिसहस्राः एकं शतं विंशतिश्च १८२४१२० भवन्ति, तद्यथा-सप्तनरकभवाः पर्याप्तापर्याप्तभेदेन १४, भूजलज्वलनवाय्वनन्तवनस्पतयः पर्याप्तापर्याप्तसूक्ष्मबादरभेदैः २०, प्रत्येकवनस्पतिर्द्वित्रिचतुरिन्द्रियाश्च पर्याप्ता अपर्याप्ताश्चेति ८, जलस्थलखेचरा उरोभुजपरिसर्पाश्च संश्यसंज्ञिपर्याप्तापर्याप्तभेदात् २०, एवं तिर्यग्भेदाः ४८ । कर्मभुवः १५ अकर्मभुवः ३० अन्तरद्वीपाः ५६ एवं १०१ एषां, गर्भजानां पर्याप्तापर्याप्ततया २०२, संमूर्छजत्वेन पुनः ३०३ मनुष्यभेदाः । भवनपतयों १० व्यन्तराः १६ चरस्थिरभेदभिन्नज्योतिष्काः १० कल्पभवाः १२ ग्रैवेयकगाः ९ अनुत्तरोपपातिनः ५ लोकान्तिका ९ किल्बिषिकाः ३ भरतैरावतवैताढ्यदशकस्थाः 'अन्ने १ पाणे २ सयणे ३, वत्थे ४ लेणे अ ५ पुप्फ ६ फल ७ पुव्वा ८ । बहुफल ९ अविवत्तिजुआ १० जंभगादसविहा हुंति ।।१।।' त्ति,
जृम्भकाः १० परमाधार्मिकाः १५, सर्वे पर्यप्तापर्याप्तभेदात् १९८ देवभेदाः । सर्वे मिलिता ५६३ जीवभेदाः । अभिहयेत्यादि १० पदगुणिताः ५६३०, रागद्वेषगुणिता ११२६०, योगत्रयगुणिताः ३३७८०, कृतकारितानुमतिभिर्गुणिताः १०१३४०, एते च कालत्रयगुणिताः ३०४०२०, तेऽर्हत्सिद्धसाधुदेवगुर्वात्मसाक्षिभिर्गुणिताः १८२४१२० जाताः । एतदर्थाभिधायिन्यो गाथा यथा
चउदसपय १ अडचत्ता २ तिगहिअतिसया ३ सयं च अडनउअं ४ । . चउगइ दसगुण मिच्छा, पणसहसा छसयतीसा य ।।१।। नेरइआ सत्तविहा, पज्जअपज्जत्तणेण चउदसहा । अडचत्ताइंसंखा, तिरिनरदेवाण पुण एवं ।।२।। भूदग्गिवाउणंता, वीसं सेसतरु विगल अढेव । गब्भेअरपज्जेअर, जल १ थल २ नह ३ उर ४ भुआ ५ वीसं ।।३।। पनरस १ तीस २ छपन्ना ३, कम्माकम्मा २ तहंतरद्दीवा ३ । गब्भयपज्जयपज्जा, मुच्छय अपज्जा तिसय तिन्नि ।।४।। भवणा परमा जंभय वणयर दस पनर दस य सोलसगं । चरथिरजोइसदसगं, किव्विसितिअ नव य लोगंता ।।५।।