Book Title: Dharm Sangraha Part 04
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 63
________________ ४५ ધર્મસંગ્રહ ભાગ-૪ / દ્વિતીય અધિકાર | શ્લોક-૬૧ “तहा सक्कत्थयाइदंडगपंचगथुइचउक्कपणिहाणकरणतो संपुण्णा एसा उक्कोसत्ति' । 'अन्ने बिंति इगेणं, सक्कथएणं जहन्नवंदणया । तद्दुगतिगेण मज्झा उक्कोसा चउहिं पंचहिं वा । । १ । । ” [ चैत्यवंदनभाष्य गा. २० ] अथवा प्रकारान्तरेण वन्दनात्रैविध्यम्, यथा पञ्चाशके 44 'अहवावि भावभेआ, ओघेणं अपुणबंधगाईणं । सव्वा तिविहा णेआ, सेसाणमिमा ण जं समए ।।१।। " [३।३] व्याख्या- अथवापीति निपातः पूर्वोक्तप्रकारापेक्षया प्रकारान्तरत्वद्योतनार्थः, भावभेदात्-परिणामविशेषात्, गुणस्थानकविशेषसम्भवात्, प्रमोदमात्ररूपाद्वा, वन्दनाधिकारे जीवगता त्रिधा ज्ञेयेति संबन्धः । ओघेन- सामान्येनाविवक्षितपाठक्रियाल्पत्वादितयेत्यर्थः । केषामित्याह - 'अपुनर्बन्धकादीनां ' वन्दनाधिकारिणां, तत्रापुनर्बन्धकः - सम्यक्त्वप्राप्तिप्रक्रमे व्याख्यातपूर्वः, आदिशब्दादविरतसम्यग्दृष्टिदेशसर्वविरतग्रहः, सर्वाऽपि - नमस्कारादिभेदेन जघन्यादिप्रकारापि, आस्तामेका काचिदिति । तत्रापुनर्बन्धकस्य जघन्या तत्परिणामस्य विशुद्ध्यपेक्षया जघन्यत्वाद्, अविरतसम्यग्दृष्टेर्मध्यमा, तत्परिणामस्य विशुद्धिमङ्गीकृत्य मध्यमत्वात्, सामान्यविरतस्योत्कृष्टा तत्परिणामस्य तथाविधत्वादेवेति । अथवा अपुनर्बन्धकस्यापि त्रिधा प्रमोदरूपभावत्रैविध्यादेवमितरयोरपीति । अथा पुनर्बन्धका दीनामिति कस्मादुक्तम् ? मार्गाभिमुखादेरपि भावभेदसद्भावादित्यत्राह - 'शेषाणाम्' अपुनर्बन्धकादिव्यतिरिक्तानां सकृद्बन्धकमार्गाभिमुखमार्गपतिततदितरमिथ्यादृशां " इम त्ति इयमधिकृतभावभेदेन भेदवती (अन्या) तु स्यादपि, न नैव, यद् - यस्मात्, समये - सिद्धान्ते, भणितेतिशेषः, तेषां तद्योग्यताविकलत्वादिति गाथार्थः " [ पञ्चाशकटीका प. ५४] इत्थं च भाववन्दनायाः शुद्धद्रव्यवन्दनायाश्चाधिकारिणोऽपि एते त्रय एव, सकृद्बन्धकादीनां तु अशुद्धद्रव्यवन्दनैव, यतस्तत्रैव " एतेऽहिगारिणो इह, ण उ सेसा दव्वओ वि जं एसा । इअरी जोगाए, सेसाण उ अप्पहाण || १ || " [ पञ्चाशक ३ | ७] त्ति, कण्ठ्या । नवरं 'इयरीए 'त्ति इतरस्या भाववन्दनाया योग्यत्वेन या प्रधाना द्रव्यवन्दना साऽधिकारिणाम्, शेषाणां सकृद्बन्धकादीनां तु भाववन्दनाया अकारणत्वादप्रधानेतिभावः एवं च जघन्याद्येकैकस्या अपि चैत्यवन्दनाया अधिकारित्रयसंभवान्नवधा चैत्यवन्दनेति ज्ञेयम् इह च केचिन्मन्यन्ते - शक्रस्तवमात्रमेव वन्दनं श्रावकस्य युक्तम्, जीवाभिगमादिषु तन्मात्रस्यैव तस्य देवादिभिः कृतत्वेन प्रतिपादितत्वात्, ततस्तदाचरितप्रामाण्यात्तदधिकतरस्य च गणधरादिकृतसूत्रे

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218