________________
भगवती एवं वुच्चइ जाव कलिओए' तत् तेनार्थेन गौतम ! एवमुच्यते यावत् कल्योज इति अत्र यावत् पदेन कृतयुग्मच्योजद्वापरयुग्मानां संग्रहो भवति हे गौतम ! राशिविशेषाणां कृतयुग्मादिनामकरणे अयमेव हेतु वर्तते पारिभाषिकानि एतानि नामानि भवन्ति शास्त्रे एवमेव प्रतिपादनात् इति ॥सू० २॥ ____ अनन्तरं पूर्वसूत्रे कृतयुग्मादिराशयो निरूपिताः अथ तैरेव राशिभिर्नारका. दोन् निरूपयनोह-'नेरइया णं भंते !' इत्यादि ।
· मूलम्-नेरइया णं भंते! किं कडजुम्मा तेओगा दावरजुम्मा 'कलिओगा गोयमा! जहन्नपदे कडजुम्मा उक्कोसपए तेयोगा अजहन्नुकोसपदे लिय कडजुम्मा जाव सिय कलिओगा एवंजाव थणियकुमारा। वणस्सइकाइया णं भंते पुच्छा गोयमा! जहन्नपदे अपदा उक्कोसपदे य अपदा अजहन्नुकोलपदे सिय कडजुम्मा जाव सिय कलिओगा। बेइंदिया णंभंते पुच्छा गोयमा! जहन्नपदे कडजुम्मा उक्कोलपदे दावरजुम्मा अजहन्नमणुकोसपदे सिय कडजुम्मा जाव सिय कलिओगा। एवं जाव चउरिंदिया। सेसा एगिदिया जहा बेंदिया पंचिंदिया तिरिक्खजोणिया जाव वेमाणिया जहा नेरइया । सिद्धा जहा वणस्सइकाइया। इत्थीओ णं भंते! किं कडजुम्मा तेयोगा दावरजुम्मा कलिआगा गोयमा ! जहन्नपदे कडजुम्माओ उक्कोसपदे कडजुम्माओ जैसे १३, १७ आदि इसी कारण हे गौतम ! मैने ऐसा कहा है कि कल्योजपर्यन्त चार राशियां कही गई हैं । अर्थात् कृतयुग्म आदि नाम करने में यही हेतु है । ये सब नाम पारिभाषिक नाम हैं। क्योंकि शास्त्र में ऐसा हो प्रतिपादन किया है। सू० २ ॥
વિગેરે સંખ્યા આ કારણથી હે ગૌતમ! મેં એવું કહ્યું છે કે--કલ્યાજ સુધી ચાર રાશિ કહી છે. અર્થાત્ કૃતયુમ. વિગેરે નામ કહેવામાં આજ કારણ છે. આ તમામ નામો પારિભાષિક, નામો છે. કેમ કે શાસ્ત્રમાં આ રીતે જ તેનું પ્રતિપાદન કરવામાં આવ્યું છે. સૂ૦ રા