________________
प्रमेयचन्द्रिका टीका श०१८ उ०४ सू०२ कपायस्वरूपनिरूपणम् युग्म नाम इतिभावः । 'से तं कडजुम्मे तदेतत् कृतयुग्ममिति । 'जे णं रासी चउक्कएणं अवहारेणं अहीरमाणे तिपज्जवसिए सेत्तं तेयोए ? यः खलु राशिः चतुष्केण अपहारेण अपहियमाणस्त्रिपर्यवसितो भवेत् तदेतत् व्यौज इति, यस्मात् राशिसमुदायविशेषाव चतुर्णा चतुर्णामपहारे कृते सति अन्ते तिस एव संख्या अशिष्टा भवेयुः तस्मात् तस्य व्यौज इति नाम यथा पञ्चदशत्रयोविंशतिरित्यादि। 'जे गं रासी चउक्कएणं अवहारेणं अबहीरमाणे' यः खलु राशिः चतुष्केण चतुः संख्यया अपहारेण विभाजनेन अपहियमाण:-विभागीक्रियमाणः सन् 'दुपज्ज वसिए' द्विपर्यवसितः द्वाभ्यामेवाऽवशिष्टो भवेत् यथा पट्, दशेत्यादि। ‘से तै दावरजुम्मे तदेतत् द्वापरयुम्मम् इति नाम्ना व्यपदिश्यते । 'जे णं रासी चक्क एणं अबहारेणं अबहीरमाणे एगज्जवसिर से तं कलिओए' यः खलु राशि: समुदायः चतुष्केण अपहारेण अपहिरमाणः एकपर्यवसितः तस्मात् स कल्योज: यत्र राशौ चतुःसंख्यया विभागे कृते सति अन्ते एकोऽवशिष्टो भवेत् स राशिः कल्योजशब्देन अपदिश्यते यथा त्रयोदशसप्तदशेत्यादि । 'से तेणटेणं गोयमा ! से चार २ कम करने पर अन्त में चार ही बचते हैं। 'जे णं रासी चउ. क्कएणं अवहारेणं अवहीरमाणे तिपजवसिए सेत्तं तेयोए ' जिस राशि में से चार २ घटाते अन्त में ३ बचते हैं वह राशि योज है। जैसे १५, २३ आदि संख्याएँ। इन संख्याओं में से ४-४ कम करने पर अन्त में ३ पचते है । 'जे णं रासी च उक्कए अवहारेणं अबहीरमाणे दुपज. यमिए सेत्तं दावरजुम्मे जिस राशिमें से चार २ कम करने पर अन्त में दो बचते हैं वह राशि द्वापरयुग्म राशि हैं। जैसे ६, १० इत्यादि संख्या । तथा 'जे णं राती च उक्कएणं अवहारेणं अवहीरमाणं एगपज्जवसिए से णं कलिओए' जिस राशि में से चार २ कम करने पर अन्त में एक बचता है वह राशि कल्योज शब्द से व्यवहृत होती है। छेपट यार । पये छ. तथा "जे णं रासी चठक्कएणं अवहारे णं अवहीरमाणे तिपज्जवसिए से तं तेओए" २ राशीमाथी यार यार माछ। २di छेक्ट ૩ ત્રણ બચે તે રાશિઓ એજ કહેવાય છે. જેમ કે-૧૫-૨૩ વિગેરે સંખ્યાઓ मा सयामामाथी या२ यार माछा ४२di मतम ऋण मय छे. "जेणं रासी चक्कएण अवहारेण अवहीरमाणे दुपज्जवसीए से तं दावरजुम्मे" रे રાશીમાંથી ચારચાર ઓછા કરતાં છેવટે બે બચે તે રાશિ દ્વાપર યુગમરાશિ ४२वाय छे. भ3--६-१० विगैरे सध्या तथा "जे णं रासी चंउक एणं भवहारेणं अवहीरमाण एगपज्जवसीए से णं कलिओ" २ शशिमाथी यार यार ઓછા કરતાં છેવટે એક બચે તે રાશી કલ્ય.જ કહેવાય છે. જેમ ૧૩-૧૭
भ०३