Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
उत्तराध्ययनसूत्रे एवं मुनिनाऽऽक्षिप्तः स विजयघोषो यत्कृतवांस्तदुच्यतेमूलम्-तस्संक्खेव पमुखं च, अचयंतो तहिं दिओ।
सपरिसो पंजली होउं, पुच्छई ते महामुंणिं ॥१३॥ छाया-तस्याक्षेपममोक्षं च, अशक्नुवन् तत्र द्विजः।
सपरिषत् प्राञ्जलिर्भूत्वा, पृच्छति तं महामुनिम् ॥१३॥ टीका-'तस्स' इत्यादि--
तत्र-तस्मिन् यज्ञे तस्य महामुनेः आक्षेपप्रमोक्षम्-आक्षेपस्य-प्रश्नस्य प्रमोक्षं प्रत्युत्तरं दातुं च अशक्नुवन् असमर्थः सन् स द्विजः विजयघोषब्राह्मणः सपरिषत्-ऋत्विगादिभिः सह प्राञ्जलिर्भूत्वा अञ्जलिपुटं संयोज्य तं महामुनि जयघोषं पृच्छति ॥१३॥ क्षमाः त्वं तान् न विजानासि अथ जाणासि ततो भण ) जो दूसरोंको तथा अपने आपको भी इस संसारसागरसे पार कराने में समर्थ हैं, तुम उनको नहीं जानते हो । यदि जानते हो तो कहो ॥ १२ ॥
मुनिराज का इस साक्षेप कथन सुनकर विजयघोषने क्या कहा वह सूत्रकार कहते हैं- तस्स' इत्यादि। ___ अन्वयार्थ (तहि-तत्र ) उस यज्ञशालामें (तस्सक्खेव पमुक्ख अचयंतो दिओ सपरिसा पंजलिः पुच्छा-तस्याक्षेपप्रमोक्षं अशक्नुवन् द्विजः सपरिषत् प्राञ्जलिः भूत्वा तं महामुनि पृच्छति) उन महामुनिराजके आक्षेपका प्रत्युत्तर देने में असमर्थ हुए विजयघोष ब्राह्मगने ऋत्विग्(हवन करानेवाले) आदिकों के साथ हाथ जोड़कर मुनिराजसे पूछा ॥१३॥ जानासि अथ जाणासि ततो भण रे मामानी तथा पाते पातानी onतने ५५ આ સંસાર સાગરથી પાર કરવામાં સમર્થ છે એને તમે જાણતા નથી જે જાણતા હે તે કહે. એ ૧૨ .
મુનિરાજનું આ પ્રકારનું અપેક્ષાવાળું કથન સાંભળીને વિજય શું तसूत्रा२ . छ-" तस्स" इत्याहि.
मक्या-तहिं-तत्र मे यज्ञमा तस्सक्खेवपमुक्खं अचयंतो दिओ से परिसा पंजलिं होऊं तं महामुणिं पुच्छ-तस्याक्षेपप्रमोक्षं अशक्नुवन् द्विजः सपरिषत् प्राञ्जालिः भूत्वा तं महामुनि पृच्छति से महामुनिरासन मापन પ્રત્યુત્તર દેવામાં અસમર્થ બનેલા વિજયાષ બ્રાહ્મણે હવન કરવામાં સાથ આપનારા વગેરે સહિત હાથ જોડીને મુનિરાજને પૂછયું કે ૧૩
उत्तराध्ययन सूत्र :४