Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीने विमु' विषमं यथा भवति विषपतयेत्यर्थः प्रस्थापितवन्तः, समकं निष्ठापितवन्त इति तृतीयः३, तथा-'विसमायं पटविंसु विसमायं निविसु' विषममेव यथा भवति तथा प्रस्थापितवन्तः तथा विषमं विषमतयैव निष्ठापितवन्त इति चतुर्थों मङ्गः४, हे भदन्त ! अनेके जीवाः पापं कर्म भोक्तुमेकस्मिन्नेव काले प्रयतमाना भवन्ति स्म तथा सममेककाले एतादृशं कर्म विनाशयन्ति स्म किम् ? अथवा एकदैव सर्वे जीवाः कर्म भोगाय प्रवर्सन्ते विषमतया अन्तकरणाय प्रवर्तन्ते, अथवा-विषमतया प्रारमन्ते समकमेव तत् कर्म विनाशयन्ति अथवा विषमतया मारमन्ते विषमतयैव निवर्तन्ते ? किम् ? इति चतुर्णामपि भङ्गानां भाव इति पश्नः भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अत्थेगइया समायं पटर्विसु समाय निठुविसु' अस्त्येकके जीवाः समकमेव मास्थापयन् समकमेव न्यस्थापयन् केचन अनेके जीवाः पापं कर्म भोगाय एकदैव प्रारभन्ते तथा तादृश कर्म उसका विनाश भिन्न-भिन्न काल में करते हैं२ १ अथवा 'विसमायं पट्टविसु समायं निविसु' वे भिन्नकाल में उस पापकर्म का भोगना प्रारंभ करते हैं और एक काल में उसे विनिष्ट करते हैं ३ अथवा 'विसमायं पट्टविंसु, बिसमायं निढविलु' भिन्न-भिन्न काल में वे उसका भोगना प्रारम्भ करते है और भिन्न-भिन्न काल में ही उसका विनाश करते हैं ? इस प्रकार से ४ भंगो से युक्त प्रश्न गौनमस्वामीने प्रभुश्री से पूछा है, इस प्रश्न के उत्तर में प्रभुश्री गौतम स्वामीसे कहते हैं-'गोयमा! अत्थेगइया समायं पट्टविंसु समायं नि? विसु' हे गौतम । कितनेक जीव ऐसे भी हैं जो पापकर्म को भोगने का प्रारम्भ एक साथ करते हैं और एक ही साथ उसका विनाश करते हैं अर्थात् पापकों को एक ही साथ एक काल में भोगते हैं और एक ही नुहा नुहा मा ४२ छ १२ अथवा 'विसमाय पद्रविसु समाय निवि सु' તેઓ બિન કાળમાં તે પાપકર્મ ભેગવવાને પ્રારંભ કરે છે ? અને એક
मा तनी नाथ ४२ छ ? 3 अथवा 'विसमायं पदविसु समाय निद्रविसु તેઓ ભિન્ન કાળમાં તે પાપ કમને ભેગવવાને પ્રારંભ કરે છે? અને એક કાળમાં તેને નાશ કરે છે? જ આ પ્રમાણે ચાર ભગવાળે પ્રશ્ન ગૌતમસ્વામીએ પ્રભુશ્રીને પૂછે છે. આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને કહે છે કે'गोयमा ! अत्थेगइए समाय पटुविसु समाय निद्रवि सु' गीतम! Bea४७। એવા હોય છે કે-જેઓ એક સાથે પાપકર્મ ભોગવવાનો પ્રારંભ કરે છે. અને તેને વિનાશ પણ એક સાથે જ કરે છે. અર્થાત પાપકર્મને એક સાથે એક કાળમાં ભેગવે છે. અને એક સાથે જ એક કાળમાં તેને નાશ કરે છે,
શ્રી ભગવતી સૂત્ર: ૧૭