Book Title: Vishesh Shatakama
Author(s): Samaysundar, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 11
________________ 000 विशेषशतकम् - - 21 पृष्ठाङ्कः १८५ २२८ - विशेषशतकम् 600 ९३ अपवादे सचित्ताऽऽधाकाहारग्रहणम् । पिप्पलीमरिचग्राह्यत्वविचारः। साधूनां ग्राह्याग्राह्यत्ववस्त्रविचारः। बहिःपरिभोगार्थे साधूनां मांसादिग्रहणम् । २३२ ९७ शय्यातरगृहेऽपि पीठफलकादिग्रहणम् । ९८ साधूनां कूपतडागादिखनने उपदेशो न देयो न च निषेधनीयः। ९९ साधूनां कारणे सति प्रासुकाम्रग्रहणम् । १०० गच्छवासिसाधूनां वस्त्रधावनविधिः । -tailWANW U २३५ प्रश्नाङ्कः ६९ सर्वेषामुत्तरो मेरुः। ७० कोटिशिलाविचारः। सिद्भदेहमानविचारः। ७२ बलवीर्यपुरुषाकारपराक्रमाणाम् अर्थभेदः । लवणसमुद्रशिखायां चन्द्रसूर्यगत्यव्याघातहेतुः । सम्पूर्णदशपूर्वाणि यावन्मिथ्यात्वनिषेधः । अष्टाहिकात्रयोत्सवसंमतिः। ७६ स्त्रीणां मुक्तिगमननिषेधनिरासः । कुत्रिकापणविचारः। निगोदानिसृत्य मनुष्यभवं प्राप्य मरुदेवा सिद्धा। व्यवहारतः साधवः। भव्यजीवानां लक्षणम् । श्रीमहावीरतपोमेलविचारस। पृथिव्यादीनां पञ्चानामपि अचित्तत्वम् । पञ्चेन्द्रियविषयविचारः। कुणालाया विनाशात्तृतीयवर्षे कुरुटोत्कुरुटसाध्वोर्नरकगमनम्। पदषट्कव्याख्या। साधूनां कटौ दवरकबन्धनम् । ८७ झाणंतरिवट्टमाणस्स अर्थः । अष्टादशभारवनस्पतिस्वरूपम्। मरुदेवी देहमानम्। तदुक्करं वा नरपासमोयण इति शुद्ध पाठः । मिथ्यात्वस्य गुणस्थानत्वम् । छद्मस्थावस्थायां श्रीमहावीरस्य उक्तिः । ००००००००. ०० २१८ २२०

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 132